SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३३२ पाणिनीय-अष्टाध्यायी-प्रवचनम् विशीर्णमिति उदकेविशीर्णम् । प्रवाहे मूत्रितमिति प्रवाहेमूत्रितम् । भस्मनि हुतमिति भस्मनिहुतम्। निष्फलं यत् क्रियते तदेवमुच्यते। आर्यभाषा-अर्थ-(सप्तमी) सप्तमी-अन्त सुबन्त का (क्तेन) क्त-प्रत्ययान्त समर्थ सुबन्त के साथ (विभाषा) विकल्प से समास होता है (क्षेपे) निन्दा अर्थ में और उसकी (तत्पुरुष:) तत्पुरुष संज्ञा होती है। उदा०-अवतप्ते नकुलस्थिमिति अवतप्तेनकुलस्थितं त एतत । यहां निन्दा अर्थ यह है कि जैसे तपे हुये स्थान पर नेवले चिरकाल तक अवस्थित नहीं रहते वैसे जो व्यक्ति कार्यों को आरम्भ करके वहां चिरकाल तक अवस्थित नहीं रहता है उसे 'अवतप्तेनकुलस्थितं त एतत् ऐसा कहा जाता है। उदके विशीर्णमिति उदकेविशीर्णम् । पानी में डाला हुआ। प्रवाहे मूत्रितमिति प्रवाहेमूत्रितम्। जलप्रवाह में मूता हुआ। भस्मनि हुतमिति भस्मनिहुतम् । राख में आहुत किया हुआ। जो कार्य निष्फल किया जाता है वह ऐसे कहा जाता है। सिद्धि-अवतप्तेनकुलस्थितम् । अवतप्त+डि+नकुलस्थित+सु। अवतप्तेनकुलस्थित+सु। अवतप्तेनकुलस्थितम्। यहां तत्पुरुषे कृति बहुलम्' (६।३।१२) से सप्तमी विभक्ति का अलुक् होता है। पात्रेसम्मिताः (८) पात्रेसम्मितादयश्च ।४८। प०वि०-पात्रेसम्मितादय: १।३ च अव्ययम् । स०-पात्रेसम्मित आदिर्येषां ते-पात्रेसम्मितादय: (बहुव्रीहिः) । अनु०-सप्तमी, क्षेपे इति चानुवर्तते। अर्थ:-पात्रेसम्मितादय: सप्तम्यन्ता: समुदाया एव निपात्यन्ते क्षेपे गम्यमाने तत्पुरुषश्च समासो भवति । पात्रेसम्मिता:। पात्रेबहुला: । पात्रेसम्मिता: । पात्रेबहुला: । उदरक्रिमि: । कूपकच्छप: । कूपचूर्णकः । अवटकच्छप: । कूपमण्डूक: । कुम्भमण्डूक: । उदपानमण्डूक: । नगरकाकः । नगरवायस: । मातरिपुरुषः। पिण्डीशूरः । गेहेशूरः । गेहेनर्दी। गेहेक्ष्वेडी। गेहेविजिती । गेहेव्याड: । गेहेतृप्तः। गेहेधृष्ट: । गर्भेतृप्त: । आखनिकवकः । गोष्ठेशूरः । गोष्ठेविजिती । गोक्ष्वेडी। गेहेमेही । गोष्ठेपटुः । गोष्ठेपण्डितः । गोष्ठेप्रगल्भ: । कर्णेटिट्टिभः । कर्णेचुरचुरा। इति पात्रेसम्मितादय: । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy