SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्यायस्य प्रथमः पादः ३२५ आर्यभाषा-अर्थ-(पञ्चमी) पञ्चम्यन्त सुबन्त का (अपेत०अपत्रस्तै:) अपेत आदि समर्थ सुबन्तों के साथ (विभाषा) विकल्प से (अल्पश:) थोड़ा समास होता है और उसकी (तत्पुरुषः) तत्पुरुष संज्ञा होती है। उदा०-(अपेत) सुखादपेत इति सुखापेत: । सुख से वियुक्त हुआ। (अपोढ) कल्पनाया अपोढ इति कल्पनापोढः । कल्पना से अतीत। (मुक्त) चक्रात् मुक्त इति चक्रमुत: । संसार चक्र से मुक्त हुआ। (पतित) पर्वतात पतित इति पर्वतपतित: । पहाड़ से गिरा हुआ। (अपत्रस्त) तरङ्गेभ्योऽपत्रस्त इति तरङ्गापत्रस्त: । जल-तरंगों से व्याकुल हुआ। विशेष-यहां 'अल्पशः' पद समास की अल्पविषयता का कथन करता है। थोड़ी पञ्चमी का समास होता है, सारी का नहीं। जैसे-प्रासादात् पतित: । महल से गिरा हुआ। भोजनादपत्रस्त:। भोजन से व्याकुल हुआ। यहां समास नहीं होता है। सिद्धि-सुखापेतः । सुख+डसि+अपेत+सु। सुखापेत+सु। सुखापेतः। ऐसे ही-कल्पनापोढः, चक्रमुक्तः, पर्वतपतित:, तरङ्गापत्रस्त:। स्तोकादयः (३) स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन।३६ | प०वि०-स्तोक-अन्तिक-दूरार्थ-कृच्छ्राणि १।३ क्तेन ३।१। स०-स्तोकं च अन्तिकं च दूरं च तानि स्तोकान्तिकदूराणि। स्तोकान्तिकदूराणि अर्था येषां ते स्तोकान्तिकदूरार्थाः । स्तोकान्तिकदूरार्थाश्च कृच्छ्रे च तानि-स्तोकान्तिकदूरार्थकृच्छ्राणि (बहुव्रीहिगर्भितेतरेतरयोगद्वन्द्व:)। अनु०-‘पञ्चमी' इत्यनुवर्तते। अन्वय:-स्तोकान्तिकदूरार्थकृच्छ्राणि पञ्चम्य: सुप: क्तेन सुपा सह विभाषा समासस्तत्पुरुषः। अर्थ:-स्तोकान्तिकदूरार्थकानि कृच्छ्रशब्दश्च इति पञ्चम्यन्तानि सुबन्तानि क्त-प्रत्ययान्तेन समर्थेन सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति। उदा०-(स्तोकम्) स्तोकात् मुक्त इति स्तोकान्मुक्त: । स्वल्पात् मुक्त इति स्वल्पान्मुक्तः। (अन्तिकम्) अन्तिकात् आगत इति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy