SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ २६८ पाणिनीय-अष्टाध्यायी-प्रवचनम् वीप्सायाम्-दिनं दिनं प्रति इति प्रतिदिनम्। पदार्थानतिवृत्तौशक्तिमनतिक्रम्येति यथाशक्ति । सादृश्ये-'यथाऽसादृश्ये (२।१।७) इति प्रतिषेधं वक्ष्यति। (११) आनुपूर्व्यवचने। ज्येष्ठस्यानुपूर्व्यमिति अनुज्येष्ठं प्रविशन्तु भवन्तः। (१२) यौगपद्यवचने । युगपच्चक्रमिति सचक्रं धेहि। युगपच्चक्रं धेहीत्यर्थः । (१३) सादृश्यवचने। सदृश: सख्या इति ससखि । (१४) सम्पत्तिवचने। ब्रह्मण: सम्पत्तिरिति सब्रह्म बाभ्रवाणाम् । क्षत्रस्य सम्पत्तिरिति सक्षत्रं शालकायनानाम् । सम्पत्ति: अनुरूप आत्मभाव:, समृद्धेर्भिन्नः। _(१५) शाकल्यवचने। तृणानां साकल्यमिति सतृणमभ्यवहरति । साकल्यम्=अशेषता। (१६) अन्तवचने । अग्नेरन्त इति साग्नि अधीते । महाभाष्यस्यान्त इति समहाभाष्यं व्याकरणमधीते। आर्यभाषा-अर्थ-(विभक्ति०) विभक्ति आदि के अर्थों में जो (अव्ययम्) अव्यय सुबन्त है, उसका (सुपा) समर्थ सुबन्त के (सह) साथ समास होता है, उस समास की अव्ययीभाव संज्ञा होती है। उदा०- (१) विभक्ति । स्त्रीष्वधिकृत्य इति अधिस्त्रि। स्त्री-विषयक कथा। कुमारीष्वधिकृत्य इति अधिकुमारि । कुमारीविषयक कथा। यहां विभक्ति शब्द से सप्तमी विभक्ति का ही ग्रहण किया जाता है, सब विभक्तियों का नहीं। (२) समीप । गुरुकुलस्य समीपमिति उपगुरुकुलम् । गुरुकुल के पास । (३) समद्धिः । मद्राणां समद्धिरिति सुमद्रम् । मद्रों की सम्पन्नता। मगधानां समृद्धिरिति सुमगधम् । मगधों की सम्पन्नता। (४) व्यृद्धि । यवनानां व्यृद्धिरिति दुर्यवनम् । यवनों की असम्पन्नता। (५) अर्थाभाव । मक्षिकाणामभाव इति निर्मक्षिकम् । मक्खियों का अभाव। (६) अत्यय । अतीतानि हिमानीति निर्हिमम् । हिम का अतिक्रमण। (७) असम्प्रति । तैसृकं सम्प्रति न युज्यत इति अतितैसृकम् । तैसृक नामक वस्त्र का सेवन करना अब उचित नहीं है। तैसृक आच्छादन विशेष। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy