SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ विभक्ति (3) प्रथमा (२) द्वितीया (३) तृतीया (४) चतुर्थी (५) पञ्चमी (६) षष्ठी (७) सप्तमी प्रथमाध्यायस्य चतुर्थः पादः सुपः औ सु जस् अम् औट् शस् टा भ्याम् भिस् ङे भ्याम् भिस् भ्याम् भ्यस् ओस् आम् ओस् सुप् ङसि ङस् डि तिस्तस् सिप् थस् मिप् त थास् इट् X Jain Education International तिङ:: झि थ वस् मस् आताम् झ आथाम् ध्वम् वहि X X महिङ् आर्यभाषा - अर्थ - (सुपः ) सुप् सम्बन्धी (तिङः ) और तिङ् सम्बन्धी ( त्रीणि त्रीणि) तीन-तीन प्रत्ययों की (विभक्तिः) विभक्ति संज्ञा (च) भी होती है। सु, औ, जस् प्रथमा विभक्ति हैं। जैसा कि ऊपर तालिका में दर्शाया गया है। २८७ सिद्धि-सुप और तिङ् सम्बन्धी तीन-तीन प्रत्ययों की विभक्ति संज्ञा की गई है। सुप् सम्बन्धी सु, औ, जस् आदि तीन-तीन प्रत्ययों की प्रथमा विभक्ति आदि संज्ञायें हैं और तिङ् सम्बन्धी 'तिप् तस् झि०' आदि तीन प्रत्ययों की विभक्ति संज्ञा की गई है ! विभक्ति संज्ञा का फल यह है कि जस् (सुप्) और तस् ( तिङ् ) प्रत्यय की 'हलन्त्यम्' (१।३।३) से इत् संज्ञा प्राप्त होती है किन्तु इनकी विभक्ति संज्ञा होने से 'न विभक्तौ तुस्माः ' (१।३।४) से जस् और तस् के सकार की इत् संज्ञा नहीं होती है। इत् संज्ञा न होने लोप: ' (१1३1९ ) से स्' का लोप नहीं होता है। पुरुषविधानम् For Private & Personal Use Only मध्यमपुरुषः युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः | १०४ । प०वि० - युष्मदि ७ । १ उपपदे ७ ।९ समानाधिकरणे ७ । १ स्थानिनि ७।१ अपि अव्ययपदम् मध्यमः १ । १ । अर्थ:- युष्मत्-शब्दे उपपदे, समानाधिकरणे = समानाभिधेये सति, स्थानिनि प्रयुज्यमानेऽपि धातो मध्यमपुरुषो भवति । उदा०- (स्थानिनिप्रयुज्यमाने ) त्वं पचसि । युवां पचथः । यूयं पचथः । ( स्थानिनि अप्रयुज्यमाने) पचसि । पचथ: । पचथ । आर्यभाषा - अर्थ - (युष्मदि) युष्मद् शब्द ( उपपदे) उपपद होने पर तथा (समानाधिकरणे) एक अभिधेय होने पर (स्थानिनि) युष्मद् शब्द का ( प्रयुज्यमानेऽपि ) www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy