SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २८६ प०वि०-सुप: ६ |१ | अनु० - त्रीणि त्रीणि एकवचनद्विवचनबहुवचनान्येकशः इत्यनुवर्तते । अन्वयः - सुपस्त्रीणि त्रीणि एकश एकवचनद्विवचनबहुवचनानि । अर्थ :- सुप्-सम्बन्धीनि त्रीणि त्रीणि शब्दरूपाणि एकैकं कृत्वा एकवचनद्विवचनबहुवचनसंज्ञकानि भवति । 'सुप्' इति सुप्रत्ययप्रभृति सुपः पकारात् प्रत्याहारग्रहणम्। यथा द्विवचनम् एकवचनम् (१) सु (२) अम् (३) टा (४) ङे (५) ङसि (६) ङस् (७) ङि पाणिनीय-अष्टाध्यायी-प्रवचनम् (२) सुपः । १०३ | भवन्ति । यथा औ और Jain Education International भ्याम् भ्याम् भ्याम् ओस् ओस् बहुवचनम् जस् शस् भिस् (सुप्) आर्यभाषा-अर्थ- (सुपः) सुप्सम्बन्धी ( त्रीणि त्रीणि) तीन-तीन शब्दों की (एकशः ) एक-एक करके (एकवचनद्विवचनबहुवचनानि ) एकवचन, द्विवचन और बहुवचन संज्ञा होती है। 'सु' एकवचन, औ द्विवचन और जस् बहुवचन है। 'सुप्' यहां 'सु' प्रत्यय के पकार तक 'सुप्' प्रत्याहार का ग्रहण किया जाता है। शेष संस्कृत-भाग में दी गई तालिका से समझ लेवें । विभक्ति-संज्ञा भ्यस् भ्यस् आम् सुप् प०वि० - विभक्तिः १ 1१ अनु० - 'सुपः, तिङः, त्रीणि त्रीणि' इत्यनुवर्तते । अन्वयः - सुपस्तिङश्च त्रीणि त्रीणि विभक्तिश्च । अर्थ:- सुपस्तिङश्च त्रीणि त्रीणि शब्दरूपाणि विभक्तिसंज्ञकान्यपि (१) विभक्तिश्च | १०४ | For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy