SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्यायस्य चतुर्थः पादः २८५ आर्यभाषा - अर्थ - (तिङः ) तिङ्सम्बन्धी ( त्रीणि त्रीणि) तीन-तीन प्रत्ययों की क्रमश: (प्रथममध्यमोत्तमाः) प्रथम, मध्यम और उत्तम संज्ञा होती है। उदा०- परस्मैपद - (प्रथम) तिप् । तस् । झि । (मध्यम) सिप् थस् । थ। (उत्तम) मिप्। वस्। मस्। आत्मनेपद - ( प्रथम ) त | आताम् । झ । (मध्यम) थास् । आथाम् । ध्वम् । (उत्तम) इट् । दहि । महिङ् । सिद्धि-तिङ् । 'तिप्' प्रत्यय के 'ति' से लेकर 'महिङ् ' प्रत्यय के ङकार से 'तिपु प्रत्याहार बनाया गया है। लकार के स्थान में होनेवाले तिप्' आदि १८ प्रत्ययों को तिङ् कहते हैं । उनमें प्रथम ९ नौ प्रत्ययों की परस्मैपद संज्ञा है । शेष ९ नौ प्रत्ययों की आत्मनेपद संज्ञा है। उनके क्रमशः तीन-तीन प्रत्ययों की इस सूत्र से प्रथम, मध्यम और उत्तम संज्ञा की गई है। एकवचन द्विवचन बहुवचन - संज्ञा (१) तान्येकवचनद्विवचनबहुवचनान्येकशः । १०२ । प०वि० - तानि १ । ३ एकवचन द्विवचन बहुवचनानि १ । ३ एकश: अव्ययपदम् । स०-एकवचनं च द्विवचनं च बहुवचनं च तानि - एकवचनद्विवचनबहुवचनानि ( इतरेतरयोगद्वन्द्वः) । अनु० - 'तिङस्त्रीणि त्रीणि' इत्यनुवर्तते । अन्वयः - तानि तिङस्त्रीणि त्रीणि एकश एकवचनद्विवचनबहुवचनानि । अर्थः-तानि तिङ्सम्बन्धीनि त्रीणि त्रीणि शब्दरूपाणि, एकैकं कृत्वा क्रमश: एकवचन-द्विवचन बहुवचनसंज्ञकानि भवन्ति । यथा आत्मनेपदम् परस्मैपदम् वचनम् एकवचनम् तिप् सिप् मिप् द्विवचनम् तस् थस् वस् बहुवचनम् झि थ मस् आर्यभाषा - अर्थ - (तानि) वे (तिङ् ) तिङ्सम्बन्धी ( त्रीणि त्रीणि) तीन-तीन शब्द क्रमश: (एकवचन द्विवचन बहुवचनानि) एकवचन, द्विवचन और बहुवचन संज्ञावाले होते हैं। त थास् इट् आताम् आथाम् वहि झ Jain Education International ध्वम् महिङ् (तिङ्) उदा० ० - तिप् एकवचन, तस् द्विवचन और झि बहुवचन है। जैसा कि ऊपर तालिका में दर्शाया गया है। For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy