SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २७६ पाणिनीय-अष्टाध्यायी-प्रवचनम् प्रति-परि-अनव:(७) लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः ।१०। प०वि०-लक्षण-इत्थंभूताख्यान-भाग-वीप्सासु ७।३ प्रति-परिअनव: १।३। स०-लक्षणं च इत्थंभूताख्यानं च भागश्च वीप्सा च ता:-लक्षणे त्थंभूताख्यानभागवीप्सा:, तासु-लक्षणेत्थं भूताख्यानभागवीप्सासु (इतरेतरयोगद्वन्द्व:)। प्रतिश्च परिश्च अनुश्च ते-प्रतिपर्यनवः (इतरेतरयोगद्वन्द्वः)। अन्वयः-लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवो निपाता: कर्मप्रवचनीया:। अर्थ:-लक्षण-इत्थंभूताख्यान-भाग-वीप्सासु विषयभूतासु प्रति-परि-अनवो निपाता: कर्मप्रवचनीयसंज्ञका भवन्ति । लक्षणम्=चिह्नम्। कञ्चित्प्रकारमापन्नम् इत्थंभूतम्, इत्थंभूतस्याख्यानम् इत्थंभूताख्यानम्। भाग:=स्वीक्रियमाणोंऽशो भाग:। वीप्सा पदार्थान् व्याप्तुमिच्छा-वीप्सा। उदा०विषय: प्रतिः परिः (१) लक्षणे वृक्षं प्रति विद्योतते विद्युत् वृक्षं परि विद्योतते विद्युत् वृक्षमनु विद्योतते विद्युत् । (२) इत्थंभूताख्याने साधुर्देवदत्तो मातरं प्रति साधुर्देवदत्तो मातरं परि साधुर्देवदत्तो मातरमनु । (३) भागे यदत्र मां प्रति स्यात् यदत्र मा परि स्यात् यदत्र मामनु स्यात्। (४) वीप्सायाम् वृक्षं वृक्षं प्रति सिञ्चति वृक्षं वृक्षं परि सिञ्चति वृक्षं वृक्षम् अनु सिञ्चति। आर्यभाषा-अर्थ-(लक्षणेत्थंभूताख्यानभागवीप्सासु) लक्षण, इत्थंभूताख्यान्, भाग और वीप्सा विषय में (प्रति-परि-अनव:) प्रति, परि और अनु निपातों की (कर्मप्रवचनीयाः) कर्मवचनीय संज्ञा होती है। उदा०-(१) लक्षण । (प्रति) वृक्षं प्रति विद्योतते विद्युत्। (परि) वृक्षं परि विद्योतते विद्युत् (अनु) वृक्षमनु विद्योतते विद्युत् । वृक्ष को प्राप्त होकर बिजली चमकती है। (२) इत्थंभूताख्यान। (प्रति) साधुर्देवदत्तो मातरं प्रति। (परि) साधुर्देवदतो मातरं परि। (अनु) साधुर्देवदत्तो मातरमनु । माता को प्राप्त होकर देवदत्त साधुभाववाला है। (३) भाग। (प्रति) यदत्र मां प्रति स्यात् । (परि) यदत्र मां परि स्यात् । (अनु) यदत्रमामनु स्यात् । जो यहां मेरा भाग है, वह मुझे दीजिये। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy