SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्यायस्य चतुर्थः पादः २७७ (४) वीप्सा । (प्रति) वृक्षं वृक्षं प्रति सिञ्चति । (परि) वृक्षं वृक्षं परि सिञ्चति । (अनु) वृक्षं वृक्षमनु सिञ्चति । वृक्ष वृक्ष को प्राप्त करके सींचता है। लक्षण=चिह्न । इत्थभूताख्यान = किसी प्रकार विशेष को प्राप्त हुआ इत्थंभूत कहलाता है। इत्थंभूताख्यान = इत्थंभूत का कथन करना अर्थात् वह उस विषय में कैसा है ? भाग= स्वीकार किया जानेवाला अंश । वीप्सा = पदार्थों को व्याप्त करने की इच्छा। अभिः प०वि०-अभिः १।१ अभागे ७ । १ । (६) अभिरभागे । ६१ । स०-न भाग इति अभाग:, तस्मिन् - अभागे ( नञ्तत्पुरुष: ) अनु०-'लक्षणेत्थंभूताख्यानभागवीप्सासु' इत्यनुवर्तते । अन्वयः-अभागे लक्षणेत्थंभूताख्यान भागवीप्सासु अभिर्निपात: कर्मप्रवचनीयः । अर्थः-भागवर्जितासु लक्षणेत्थंभूताख्यानभागवीप्सासु विषयभूतासु अभिर्निपातः कर्मप्रवचनीयसंज्ञको भवति । यथा (१) लक्षणे (२) इत्थंभूताख्याने (३) वीप्सायाम् वृक्षमभि विद्योतते विद्युत् । साधुर्देवदत्तो मातरमभि । वृक्षं वृक्षमभि सिञ्चति । आर्यभाषा-अर्थ- (अभागे) भाग विषय को छोड़कर (लक्षणेत्थंभूताख्यानभागवीप्सासु) लक्षण, इत्थंभूताख्यान और वीप्सा विषय में (अभिः ) अभि निपात की (कर्मप्रवचनीयः) कर्मप्रवचनीय संज्ञा होती है। उदा०- - (१) लक्षण | वृक्षमभि विद्योतते विद्युत् । वृक्ष को प्राप्त होकर बिजली चमकती है। (२) इत्थभूताख्यान । साधुर्देवदत्तो मातरमभि । देवदत्त माता को प्राप्त होकर साधु भाववाला है। (३) वीप्सा । वृक्षं वृक्षमभि सिञ्चति । वृक्ष-वृक्ष को प्राप्त होकर सींचता है। प्रति: (१०) प्रतिः प्रतिनिधिप्रतिदानयोः । ६२ । प०वि० - प्रति: १ ।१ प्रतिनिधि - प्रतिदानयोः ७ । २ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy