SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २६७ प्रथमाध्यायस्य चतुर्थः पादः 'अन्वय:-अनत्याधाने उरसिमनसी निपातौ कृषि विभाषा गतिः । अर्थ:-अनत्याध्याने अनुपश्लेषणेऽर्थे उरसि-मनसी निपातौ कृञ्योगे विकल्पेन गतिसंज्ञकौ भवतः । उदा०-(अरसि) उरसिकृत्य । उरसि कृत्वा । (मनसि) मनसिकृत्य। मनसि कृत्वा। आर्यभाषा-अर्थ-(अनत्याधाने) ऊपर न रखने अर्थ में (उरसि-मनसी) उरसि और मनसिं निपातों की (कृषि) कृञ् धातु के योग में (विभाषा) विकल्प से (गति:) गति संज्ञा होती है। उदा०-(उरसि) उरसिकृत्य। उरसि कृत्वा । स्वीकार करके। (मनसि) मनसिकृत्य । मनसि कृत्वा । निश्चय करके। ___ अनत्याधाने का कथन इसलिये किया है कि यहां गति संज्ञा न हो-उरसि कृत्वा पाणिं शेते' वह हाथ को छाती पर रखकर सोता है। विशेष-उरसि और मनसि शब्द विभक्ति-प्रतिरूपक निपात हैं। मध्ये-पदे-निवचने (१७) मध्ये पदे निवचने च ७६ । प०वि०-मध्ये अव्ययपदम्। पदे अव्ययपदम् । निवचने अव्ययपदम् । च अव्ययपदम्। अनु०-'अनत्याधाने विभाषा कृजि गतिः' इत्यनुवर्तते। अन्वय:-अनत्याधाने मध्ये पदे निवचने च निपाता: कृषि विभाषा गतिः । अर्थ:-अनत्याधानेऽर्थे मध्ये पदे निवचने इत्येते निपाता अपि कृञ्योगे विकल्पेन गतिसंज्ञका भवन्ति। उदा०-(मध्ये) मध्येकृत्य। मध्ये कृत्वा। (पदे) पदेकृत्य। पदे कृत्वा । (निवचने) निवचनेकृत्य। निवचने कृत्वा । आर्यभाषा-अर्थ-(अनत्याधाने) ऊपर न रखने अर्थ में (मध्ये पदे निवचने) मध्ये, पदे और निवचने निपातों की (कृषि) कृञ् धातु के योग में (विभाषा) विकल्प से (गति:) गति संज्ञा होती है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy