SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् आर्यभाषा - अर्थ - जैसे (कर्तुः) कर्ता को (ईप्सिततमम् ) अत्यन्त अभीष्ट (कारकम् ) कारक की क्रिया से युक्त होकर (कर्म) कर्म संज्ञा होती है (तथा) वैसे कर्ता के (अनीप्सितम् ) अनिष्ट (कारकम् ) कारक की (च) भी ( युक्तम् ) क्रिया से युक्त होकर (कर्म) कर्म संज्ञा होती है। २४८ उदा० -देवदत्तो विषं भक्षयति । देवदत्त जहर खाता है। देवदत्तश्चौरान् पश्यति । देवदत्त चोरों को देखता है । देवदत्तो ग्रामं गच्छन् तृणानि स्पृशति । देवदत्त गांव जाता हुआ तिनकों को छूता है । सिद्धि-देवदत्तो विषं भक्षयति । यहां देवदत्त कर्ता का अनीप्सित=अनिष्ट विषम्' है। उस अनीप्सित कारक की 'भक्षयति' क्रिया के योग में कर्म संज्ञा होती है और इसलिये उसमें 'कर्मणि द्वितीया' ( २/३ ।२ ) से द्वितीया विभक्ति हो जाती है। इसी प्रकार- - देवदत्तश्चौरान् पश्यति । देवदत्तो ग्रामं गच्छन् तृणानि स्पृशति । अनुक्तम् (३) अकथितं च । ५१ । प०वि०-अकथितम् १।१ च अव्ययपदम् । स०-न कथितम् इति अकथितम् ( नञ्तत्पुरुषः ) । अनु० - 'कर्म' इत्यनुवर्तते । अन्वयः - अकथितं कारकं कर्म । अर्थः-अपादानादिभि: कारकैर्यदकथितं कारकं तत् कर्मसंज्ञकं भवति । परिगणनं कर्त्तव्यम् दुहियाचि रुधिप्रच्छिभिक्षचिञाम्, उपयोगनिमित्तमपूर्वविधौ । ब्रुविशासिगुणेन च यत् सचते, तदकीर्तितमाचरितं कविना । । उपयुज्यते इत्युपयोगः=पयः प्रभृति, तस्य निमित्तं गवादिकम्, तस्योपयुज्यमानस्य पयः प्रभृतिनिमित्तस्य गवादिकस्य कर्मसंज्ञा विधीयते । बुविशास्योश्च यो गुण: = साधनं प्रधानं कर्म धर्मादिकं, तेन यत् सचते=सम्बध्यते तदकथितमुक्तं सूत्रकारेण । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy