SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २४७ प्रथमाध्यायस्य चतुर्थः पादः कर्मसंज्ञा ईप्सिततमम् (१) कर्तुरीप्सिततमं कर्म।४६। प०वि०-कर्तुः ६।१ ईप्सिततमम् ११ कर्म १।१। स०-कर्तुः क्रियया यदिप्सिततमम्=प्राप्तुमिष्टतमम्, तत्कारकं कर्मसंज्ञकं भवति। उदा०-देवदत्त: कटं करोति । देवदत्तो ग्रामं गच्छति। आर्यभाषा-अर्थ-(कर्तः) कर्ता का क्रिया के द्वारा (ईप्सिततमम्) जो प्राप्त करना अत्यन्त अभीष्ट है (कारकम्) उस कारक की (कर्म) कर्म संज्ञा होती है। उदा०-देवदत्त: कटं करोति । देवदत्त चटाई बनाता है। देवदत्तो ग्रामं गच्छति। देवदत्त गांव जाता है। सिद्धि-देवदत्त: कटं करोति। यहां करोति' क्रिया के द्वारा कर्ता देवदत्त को कट:' प्राप्त करना अत्यन्त अभीष्ट है, अत: उस कारक की कर्मसंज्ञा है। इसलिये उसमें कर्मणि द्वितीया' (२।३।२) से द्वितीया विभक्ति हो जाती है। इसी प्रकार-देवदत्तो ग्राम गच्छति। अनीप्सितम् (२) तथायुक्तं चाऽनीप्सितम्।५०। प०वि०-तथा अव्ययपदम्। युक्तम् १।१ च अव्ययपदम्, अनीप्सितम् १।१। स०-न ईप्सितम् इति अनीप्सितम् (नञ्तत्पुरुष:)। अनु०-'कर्तुरीप्सिततमं कर्म' इत्यनुवर्तते। अन्वयः-यथा कर्तुरीप्सिततमं कारकं कर्म तथा क्रियया युक्तमनीप्सितं च कारकं कर्म। अर्थ:-यथा कर्तुरीप्सिततमं कारक क्रियया युक्तं कर्मसंज्ञकं भवति तथाऽनीप्सितमपि कारकं क्रियया युक्तं कर्मसंज्ञकं भवति । उदा०-देवदत्तो विषं भक्षयति । देवदत्तश्चौरान् पश्यति । देवदत्तो ग्रामं गच्छन् तृणानि स्पृशति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy