SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २४४ पाणिनीय-अष्टाध्यायी-प्रवचनम् अधिकरणसंज्ञा आधार: (१) आधारोऽधिकरणम्।४५ । प०वि०-आधार: १।१ अधिकरणम् ११। अन्वय:-आधार: कारकमधिकरणम् । अर्थ:-क्रियाया: सिद्धौ य आधारः, तत् कारकमधिकरणसंज्ञकं भवति। उदा०-देवदत्त: कटे आस्ते। देवदत्त: कटे शेते। देवदत्त: स्थाल्यां पचति। आर्यभाषा-अर्थ-(आधार:) क्रिया की सिद्धि में जो उसका आधार है (कारकम्) उस कारक की (अधिकरणम्) अधिकरण संज्ञा होती है। ___उदा०-देवदत्त: कटे आस्ते । देवदत्त चटाई पर बैठता है। देवदत्त: कटे शेते। देवदत्त चटाई पर सोता है। देवदत्त: स्थाल्यां पचति । देवदत्त पतीली में पकाता है। सिद्धि-देवदत्त: कटे आस्ते। यहां 'आस्ते क्रिया का आधार कटम्' है। अत: उस कारक की अधिकरण संज्ञा होती है। इसलिये उसमें सप्तम्यधिकरणे च' (२।३।३७) से सप्तमी विभक्ति हो जाती है। इसी प्रकार-देवदत्त: कटे शेते। देवदत्त: स्थाल्यां पचति। कर्मसंज्ञा (२) अधिशीथासां कर्म।४६। प०वि०-अधि-शीङ्-स्था-आसाम् ६।३ कर्म १।१। स०-शीङ् च स्थाश्च आस् च ते-शीस्थासः, अधे: शीस्थास इति अधिशीस्थास:, तेषाम्-अधिशीड्स्थासाम् (द्वन्द्वगर्भितपञ्चमीतत्पुरुष:)। अनु०-'आधार:' इत्यनुवर्तते। अन्वय:-अधिशीङ्स्थासामाधार: कारकमधिकरणम् । अर्थ:-अधे: परेषां शीङ्-स्था-आसां धातूनां प्रयोगे य आधारः, तत् कारकं कर्मसंज्ञकं भवति। उदा०-(अधिशी) देवदत्तो ग्राममधिशेते। (अधिस्था) देवदत्तो ग्राममधितिष्ठति। (अध्यास) देवदत्तो पर्वतमध्यास्ते। पूर्वेणाऽधिकरणसंज्ञायां प्राप्तायां कर्मसंज्ञा विधीयते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy