SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ईप्सित: प्रथमाध्यायस्य चतुर्थः पादः (५) स्पृहेरीप्सितः । ३६। प०वि० - स्पृहे : ६ । १ ईप्सितः १ । १ । अनु० - 'सम्प्रदानम्' इत्यनुवर्तते । अन्वयः - स्पृहेरीत्सितः कारकं सम्प्रदानम् । अर्थ :- स्पृहि धातोः प्रयोगे य ईप्सितः = अभिप्रेतोऽर्थ:, तत् कारकं सम्प्रदानसंज्ञकं भवति । २३७ उदा०-स पुष्पेभ्यः स्पृहयति । स फलेभ्यः स्पृहयति । आर्यभाषा - अर्थ - (स्पृहे:) स्पृहयति धातु के प्रयोग में (ईप्सितः) जो अभिप्रेत एवं अभीष्ट अर्थ है (कारकम् ) उस कारक की ( सम्प्रदानम् ) सम्प्रदान संज्ञा होती है। उदा० - स पुष्पेभ्यः स्पृहयति । वह फूलों को प्राप्त करना चाहता है । स फलेभ्यः स्पृहयति । वह फलों को प्राप्त करना चाहता है । सिद्धि-स पुष्पेभ्यः स्पृहयति । वह फूलों को प्राप्त करना चाहता है। यहां स्पृह ईप्सायाम्' ( चु० उ० ) धातु के प्रयोग में अभिप्रेत अर्थ पुष्प है, अतः उस कारक की यहां सम्प्रदान संज्ञा है। इसलिये उसमें 'चतुर्थी सम्प्रदाने' (२/३ | १३) से चतुर्थी विभक्ति होती है। यं प्रतिकोपः (६) क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः | ३६ | प०वि० - क्रुध - द्रुह - ईष्य असूयार्थानाम् ६ । ३ यम् २ ।१ प्रति अव्ययपदम्, कोप: १ । १ । Jain Education International सo - क्रुधश्च द्रुहश्च ईर्ष्यश्च असूयश्च ते क्रुधदुहेर्ष्यासूया:, अर्थश्च अर्थश्च अर्थश्च अर्थश्च ते अर्था: । क्रुधदुहेर्ष्यासूया अर्था येषां तेक्रुधद्रुहेर्ष्यासूयार्था:, तेषाम्-क्रुधद्रुहेर्ष्यासूयार्थानाम् (इतरेतरयोगद्वन्द्वगर्भितबहुव्रीहि: ) । अन्वयः - क्रुधदुहेर्ष्यासूयार्थानां यं प्रति कोपः कारकं सम्प्रदानम् । अर्थ:- क्रुध - द्रुह-ईर्ष्य-असूयार्थानां धातूनां प्रयोगे यः 'यं प्रति कोप:' अर्थ:, तत् कारकं सम्प्रदानसंज्ञकं भवति । For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy