SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १८४ अनुप्रयोगी कृञ् (तना० उ० ) - (५१) आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य । ६३ । प०वि०-आम्प्रत्ययवत् अव्ययपदम्, कृञः ५ ।१ अनुप्रयोगस्य ६ । १ । स०-आम्प्रत्ययो यस्मात् सः - आम्प्रत्ययः । आम्प्रत्ययस्य इव आम्प्रत्ययवत् (पूर्वं बहुव्रीहि:, तत इवार्थे वति: प्रत्ययः) । पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्वयः - अनुप्रयोगस्य कृञ आम्प्रत्ययवत् कर्तरि आत्मनेपदम् । अर्थ :- अनुप्रयोगस्य कृञ्- धातोराम्प्रत्ययवत् कर्तरि आत्मनेपदं भवति । उदा० - एधांचक्रे । ईहांचक्रे । आर्यभाषा-अर्थ-(अनुप्रयोगस्य) अनुप्रयोगवाली (कृञः) कृञ् धातु से आम्प्रत्ययवत् आम् प्रत्यय के समान (कर्तीरे) कर्तृवाच्य में (आत्मनेपदम्) आत्मनेपद होता है। उदा० - एधांचक्रे । वह बढ़ा। ईहांचक्रे । उसने प्रयत्न किया । सिद्धि - (१) एधांचक्रे । एध्+लिट् । एध्+आम्+ल्। एध्+आम्+ल्+कृ+लिट् । एध्+आम्+कृ+त। एध्+आम्+कृ+कृ+त। एध्+आम्+क+कृ+एश्। एध्+आम्+च+कर्+ए। एधांचक्रे । यहां 'एध वृद्धौ' (भ्वा०आ०) धातु आत्मनेपदी है। उससे 'लिट्' प्रत्यय के परे रहने पर 'इजादेश्च गुरुमतोऽनृच्छ: ' (३।१ । ३६ ) से 'आम्' प्रत्यय होता है । तत्पश्चात् 'कृञ् चानुप्रयुज्यते लिटि' (३ 1१1४०) से 'कृञ्' धातु का अनुप्रयोग होता है। यहां 'आम्' प्रत्यय आत्मनेपदी धातु से किया गया है अत: अनुप्रयोगी 'कृञ्' धातु से भी आत्मनेपद 'त' आदेश होता है। लिटस्तझयोरेशिरेच् (३ । ४ । ८१) से 'त' के स्थान में 'एश्' आदेश होता है । 'उरत्' (७/४/६६ ) से अभ्यास 'ऋ' को अकार आदेश और 'अभ्यासे चर्च' (८/४/५४) से चर्त्व होता है। इसी प्रकार 'ईह चेष्टायाम्' (भ्वादि० आ०) धातु से 'ईहांचक्रे ' शब्द सिद्ध करें । युजिर् योगे (रु०प०) - (५२) प्रोपाभ्यां युजेरयज्ञपात्रेषु । ६४ । प०वि०-प्र-उपाभ्याम् ५। २ युजेः ५ ।१ अयज्ञपात्रेषु ७ । ३ । सo - प्रश्च उपश्च तौ प्रोपौ ताभ्याम् - प्रोपाभ्याम् (इतरेतरयोगद्वन्द्वः) यज्ञस्य पात्राणीति यज्ञपात्राणि, न यज्ञपात्राणीति अयज्ञपात्राणि, तेषु - अयज्ञपात्रेषु (षष्ठीतत्पुरुषगर्भितनञ्तत्पुरुष: ) । अन्वयः - अयज्ञपात्रेषु प्रोपाभ्यां युजेः कर्तरि आत्मनेपदम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy