________________
प्रथमाध्यायस्य द्वितीयः पादः
१२३
उदा० - पञ्चाला नाम क्षत्रिया:, तेषां निवासो जनपदः पञ्चालाः । ते रमणीयाः, बहुवन्नाः, बहुक्षीरघृताः, बहुमाल्यफलाः । पञ्चाल नामक क्षत्रियों का पञ्चाल नामक जनपद सुन्दर, बहुत अन्नवाला, बहुत दूध और घीवाला और बहुत फूल और फलवाला है 7 सिद्धि - (१) पञ्चाला रमणीया: । यहां पञ्चाल शब्द से पूर्ववत् तद्धित प्रत्यय के लुप हो जाने पर उसके विशेषणवाची रमणीय आदि शब्दों के लिंग और वचन भी युक्तवत् (प्रकृतिवत्) रहते हैं ।
पूर्वाचार्यमतखण्डनम्
युक्तवद्भाववचनमशिष्यम्
(१) तदशिष्यं संज्ञाप्रमाणत्वात् । ५३ ।
प०वि०- तत् १ ।१ अशिष्यम् १ । १ संज्ञा - प्रमाणत्वात् ५ ।१ । स० - शासितुं योग्यं शिष्यम्, न शिष्यमिति - अशिष्यम् ( नञ्तत्पुरुषः), संज्ञायाः प्रमाणमिति संज्ञाप्रमाणम् (षष्ठीतत्पुरुषः), संज्ञाप्रमाणस्य भावइति संज्ञाप्रमाणत्वम्, तस्मात् संज्ञाप्रमाणत्वात् ( तद्धितवृत्तिः ) ।
अर्थ :- तद् युक्तवद्भाववचनं अशिष्यम् = न कर्त्तव्यम्, संज्ञाप्रमाणत्वात् = लोकप्रमाणत्वात् ।
उदा०-पञ्चाला:, वरणाः । जनपदसंज्ञा एता: । अत्र लिङ्गवचनं लोकसिद्धमेव ।
आर्यभाषा - अर्थ - (तद्) वह पूर्वोक्त युक्तवद् भाव (अशिष्यम्) उपदेश करने के योग्य नहीं है, क्योंकि (संज्ञा-प्रमाणत्वात्) संज्ञा के प्रमाण होने से /
प्रत्यय का लुप् हो जाने पर शब्द के लिङ्ग और वचन को युक्तवत् = पूर्ववत् बनाये रखने के लिये पूर्वाचार्यों ने जो सूत्र बनाये हैं, उनका पाणिनिमुनि ने यहां खण्डन किया है कि उस युक्तवद् भाव के उपदेश की कोई आवश्यकता नहीं है, क्योंकि पञ्चालाः ' आदि शब्द कोई योगजन्य शब्द नहीं हैं, अपितु ये संज्ञा शब्द हैं। ये जनपद की संज्ञायें हैं । उनमें लिग और वचन स्वभावसिद्ध हैं, यत्नसाध्य नहीं । जैसे आपः, दाराः, गृहाः, सिकलाः, वर्षा आदि शब्दों के लिङ्ग और वचन संज्ञाप्रमाण से सिद्ध हैं।
लुब्विधायकसूत्रमशिष्यम्
(२) लुब् योगाप्रख्यानात् । ५४ ।
प०वि० - लुप् १।१ योग - अप्रख्यानात् ५ । १ ।
सo - न प्रख्यानमिति अप्रख्यानम् ( नञ्तत्पुरुषः) । योगस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org