SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १२४ पाणिनीय-अष्टाध्यायी-प्रवचनम् अप्रख्यानमिति योगाप्रख्यानम्, तस्मात्-योगाप्रख्यानात् (षष्ठीतत्पुरुषः)। अनु०-'अशिष्यम्' इत्यनुवर्तते। अन्वय:-लुब् अशिष्यं योगाप्रख्यानात्। अर्थ:-लुप्-विधायकं सूत्रमपि अशिष्यम्=न वक्तव्यम्, योगाप्रख्यानात्= सम्बन्धस्याऽप्रसिद्धत्वात्। उदा०-पञ्चाला:। वरणाः। एता देशविशेषस्य संज्ञाः, न हि निवाससम्बन्धादेव पञ्चाला: कथ्यन्ते, न हि वृक्षविशेषसम्बन्धादेव ते 'वरणा:' इत्युच्यन्ते। आर्यभाषा-अर्थ-(लुप्) विधायक सूत्र भी (अशिष्यम्) उपदेश करने के योग्य नहीं है, क्योंकि (रोग अप्रख्यानात्) योग-सम्बन्ध के अप्रसिद्ध होने से। उदा०-पञ्चाला:। वरणा:। सिद्धि-लुप का विधान करनेवाले जनपदे लुप्' (४।२।८१) और वरणादिभ्यश्च (४।२।८२) सूत्रों के उपदेश की कोई आवश्यकता नहीं है, क्योंकि वरण नाम वृक्षविशेष के योग से वरणा:' शब्द प्रख्यात होगया है; ऐसी बात नहीं है किन्तु ये तो जनपद आदि की संज्ञायें ही हैं। इसलिये यहां तस्य निवासः' (४।२।६९) तथा 'अदूरभवश्च' (४।२७०) से तद्धित प्रत्यय ही नहीं हो सकता, फिर उसे लुप् करने का प्रश्न ही उत्पन्न नहीं होता। योगप्रमाणेऽपि दोषदर्शनम् ३) योगप्रमाणे च तदभावेऽदर्शनं स्यात्।५५। प०वि०-योगप्रमाणे ७१ च अव्ययपदम्, तदभावे ७।१ । अदर्शनम् ११, स्यात् क्रियापदम्। स०-योगस्य प्रमाणमिति योगप्रमाणम्, तस्मिन् योगप्रमाणे (षष्ठीतत्पुरुषः)। तस्याभाव इति तदभावः, तस्मिन्-तदभावे (षष्ठीतत्पुरुष:)। न दर्शनमिति अदर्शनम् (नञ्तत्पुरुषः)। अनु०-'लुप् अशिष्यम्' इत्यनुवर्तते। अन्वय:-योगप्रमाणे च तद् अशिष्यं तदभावेऽदर्शनं स्यात् । अर्थ:-योगप्रमाणे सम्बन्धविशेषस्य प्रमाणे सत्यपि लुप्-विधायक सूत्रम् अशिष्यम्=न वक्तव्यम्, यतो हि तदभावे सम्बन्धविशेषस्याभावे तस्य शब्दप्रयोगस्यापि अदर्शनम् लोप: स्यात्, न च तथा भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy