SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्यायस्य द्वितीयः पादः अर्थ:- तितिक्षार्थे वर्तमानाद् मृषो धातोः परः सेट् निष्ठाप्रत्ययः किवद् न भवति । उदा०- (मृष्) मर्षितः । मर्षितवान् । आर्यभाषा-अर्थ-(मृषः) मृष् धातु से परे (सेट) इट् आगमवाला (निष्ठा) क्त और क्तवतु प्रत्यय ( कित्) कित् (न) नहीं माना जाता है। -(मृष्) मर्षितः । मर्षितवान् । द्वन्द्वों को सहन किया । ६५ उदा० सिद्धि - (१) मर्षितः । मृष्+क्त । मृष+इट्+त । म् अर् ष्+इ+त। मर्षित+सु । मर्षितः । यहां 'मृष तितिक्षायाम्' (दि०उ० ) धातु से पूर्ववत् निष्ठाप्रत्यय और इट् का आगम होने पर सेट् निष्ठाप्रत्यय के कित् न रहने से मृष् धातु को पुगन्तलघूपधस्य च' (७।३।८६ ) से लघूपध गुण हो जाता है। इसी प्रकार 'मृष्' धातु से क्तवतु प्रत्य लगाकर मर्षितवान् शब्द सिद्ध करें । (२) भूख-प्यास, सर्दी-गर्मी, सुख-दुःख, हानि-लाभ और मान-अपमान रूप द्वन्द्वों का सहन करना तितिक्षा कहलाती है । निष्ठाकित्त्वविकल्पः (१७) उदुपधाद् भावादिकर्मणोरन्यतरस्याम् ॥२१ । प०वि०-उत्-उपधात् ५ ११ भाव - आदिकर्मणोः ७ । २ अन्तरस्याम् अव्ययम् । स०-उद् उपधायां यस्य सः - उदुपध:, तस्मात् - उदुपधात् (बहुव्रीहि: ) । भावश्च आदिकर्म च ते भावादिकर्मणी, तयो:-भावादिकर्मणोः (इतरेतरयोगद्वन्द्वः) । अनु० - 'सेट् निष्ठा कित् न' इत्यनुवर्तते । अन्वयः - उदुपधाद् भावकर्मणोः सेट् निष्ठाऽन्यतरस्यां किद् न । अर्थ:- उदुपधाद् धातोः परो भावे आदिकर्मणि च वर्तमान: सेट् निष्ठाप्रत्ययो विकल्पेन किद्वद् न भवति । उदा०- (द्युत्) भावे - द्युतितमनेन । द्योतितमनेन । (आदिकर्मणि ) प्रद्युतितः । प्रद्योतितः । प्रद्योतित: । ( मुद) भावे - मुदितमनेन । मोदितमनेन ( आदिकर्मणि) प्रमुदितः । प्रमोदितः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy