SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ७५ प्रथमाध्यायस्य प्रथमः पादः (३) अवश्यलाव्यम् । अवश्य+लू+ण्यत् । अवश्य+लौ+य। अवश्य+लाव+य। अवश्यलाव्य+सु । अवश्यलाव्यम्। यहां 'ओरावश्यके (३।१।१२५) से आवश्यकता द्योतित होने पर लूज लवने (क्रया०3०) धातु से ण्यत् प्रत्यय का विधान किया है। यहां 'ओ' कहने से ओकारान्त का ग्रहण किया जाता है। इसी प्रकार पूज पवने (क्रयादि०) धातु से अवश्यपाव्यम्। वृद्धसंज्ञाप्रकरणम् वृद्धसंज्ञा (१) वृद्धिर्यस्याचामादिस्तवृद्धम् ।७२। प०वि०-वृद्धि: १।१ यस्य ६।१ अचाम् ६।३ आदि: ११ तद् ११ वृद्धम् ११। अन्वय:-यस्याचामादिवृद्धिस्तद् वृद्धम्। अर्थ:-यस्य वर्णसमुदायस्याचां मध्ये आदिमोऽच् वृद्धिसंज्ञको भवति, स वर्णसमुदायो वृद्धसंज्ञको भवति । उदा०-वृद्धाच्छ:-शालीयः । मालीय: । आर्यभाषा-अर्थ-(यस्य) जिस वर्णसमुदाय के (अचाम) अचों में (आदिः) आदिम अच् (वृद्धि:) वृद्धि संज्ञावाला होता है (तत्) उस वर्ण समुदाय की (वृद्धम्) वृद्ध संज्ञा होती है। उदा०-वृद्धाच्छ-शालीयः । मालीय; । सिद्धि-(१) शालीय: । शाला+छ। शाला+ईय। शाल्+ईय । शालीय+सु । शालीयः । यहां शाला शब्द का आदिम अच् 'आ' वृद्धि संज्ञावाला है, अत: इसकी वृद्ध संज्ञा होने से वृद्धाच्छ:' (४।२।११४) से छ' को ईय' आदेश हो जाता है। इसी प्रकार माला शब्द से-मालीयः । त्यदादय: (२) त्यदादीनि च।७३। प०प०-त्यद्-आदीनि १।३ च अव्ययम्। स०-त्यद् आदिर्येषां तानीमानि त्यदादीनि (बहुव्रीहिः) । अनु०-वृद्धम्' इत्युनवर्तते। अन्वय:-त्यदादीनि च वृद्धम् । अर्थ:-त्यदादीनि शब्दरूपाणि च वृद्धसंज्ञकानि भवन्ति । उदा०-त्यद्-त्यदीयम् । तद्-तदीयम्। एतद्-एतदीयम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy