SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । हेतौ - [ यशस्करी विद्या] यशः करोति = यशस्करी विद्या । 'अतः कृ- कमि कंस- कुम्भ-कुशा-कर्णीपात्रेऽनव्ययस्य' (२।३।५) सत्वम् । 'अणञेयेकण् - नञ् - स्नञ्- टिताम्' (२।४।२० ) ङी । 'अस्य ङ्यां लुक्' (२२४।८६) अलुक् । ७२ [ शोककरी कन्या ] शोकं करोति = शोककरी कन्या । विद्या-कन्यादेर्यशः शोकादिकरणे सामर्थ्यं प्रतीतं, क्वचित् तु यश:- शोकाद्यकरणेऽपि टो भवति । [ कुलकरं धनम् ] कुलं करोति गु० अर् । तच्छीलेऽर्थे - [ क्रीडाकरः ] क्रीडां करोतीति = क्रीडाकरः । = कुलकरं धनम् । अनेन टप्र० अ । 'नामिनो गुणोऽक्ङिति ' ( ४|३|१) [ श्राद्धकरः ] श्राद्धं करोतीति = श्राद्धकरः एवमुच्यते । अनुकूले- कूलमनुगतोऽनुकूलस्तस्मिन्[प्रेषणकरः ] प्रेषणं करोति । अनेन टप्र० [ वचनकरः] वचनं करोति । अनेन टप्र० [ कुम्भकारः ] कुम्भं करोति । [ शब्दकारः ] शब्दं करोति । [ कलहकार: ] कलहं करोति । [ गाथाकारः ] गाथां करोति । [ वैरकार: ] वैरं करोति । [ चाटुकार: ] चाटूनि करोति । [ सूत्रकार: ] सूत्राणि करोति । [ मन्त्रकार: ] मन्त्राणि करोति । [ पदकारः ] पदं करोतीति । सर्वत्र 'कर्मणोऽण्' (५/१/७२ ) अण्प्र० Jain Education International श्राद्धम् - पितृकर्म, तत् कर्तव्यमित्येव फलानपेक्षतया यः करोति स [ भृतौ ] भृति सप्तमी ङि । [ कर्मण: ] कर्मन् पञ्चमी ङसि । भृतिर्वेतनं - कर्ममूल्यमिति यावत् । 5 श० म० न्या० - [प्रेषणाकरः ] प्रेषणां करोतीति । अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । अ । 'नामिनो गुणोऽक्ङिति ' ( ४|३|१) गु० अर् । अ । 'नामिनोऽकलि-हले:' ( ४।३।५१) वृद्धि: आर् ॥छ|| भृतौ कर्मणः || ५|१|१०४ ॥ For Private Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy