SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । VI [दर्यापहः ] दर्प अप-हन् । दर्पमपहन्ति । अनेन डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । [दोषापहः ] दोष अप-हन् । + दोषानपहन्ति । अनेन डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । [रोगापहः] रोग अप-हन् । रोगानपहन्ति । अनेन डप्र० → अ । “डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । [वातपित्तकफापहः] वातश्च पित्तश्च कफश्च = वातपित्तकफास्तान् अपहन्ति । अनेन डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । [विषाग्निदर्यापहः] विषश्च अग्निश्च दर्पश्च = विषाग्निदास्तान् अपहन्ति । अनेन डप्र० → अ । ' 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । [दाघाटः ] दारु 'आ-घटिष् चेष्टायाम्' (१०००) घट । दारुमाघटते । 'कर्मणोऽण' (५।१।७२) अण्प्र० → अ । 'णिति' (४।३।५०) उपान्त्यवृद्धिः आ । [चार्वाघाट:] चारु 'आ-घटिष् चेष्टायाम्' (१०००) घट् । चारु आघटते । 'कर्मणोऽण्' (५।१।७२) अण्प्र० → अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । घटतेरणि संज्ञायां भविष्यति । कथं दार्वाघाट इत्यादि - दारावाङो हन्तेरण नस्य च ट: संज्ञायां चारौ तु वा कर्मणि समि च वा इति परेषां सूत्रद्वयमत्र तत् स्वमते कथमित्याह - घटतेरणीति | [चार्वाघातः ] चारु आहन्ति । 'कर्मणोऽण्' (५।१।७२) अण्प्र० → अ । “णिति घात्' (४।३।१००) हन्० → घात् । [दाघातः] दारु आ-हन् । दारं-काष्ठमाहन्ति । 'कर्मणोऽण्' (५।१।७२) अण्प्र० → अ । 'ज्णिति घात्' (४।३।१००) हन्० → घात् । [वर्णसंघाटः, वर्णसंघातः, पदसंघाटः, पदसंघातः] संघटते = संघाटः । 'कर्मणोऽण' (५।१।७२) अण्प्र० → अ । “णिति' (४।३।५०) उपान्त्यवृद्धिः । संहन्ति । 'कर्मणोऽण्' (५।१।७२) अण्प्र० → अ । 'णिति घात्' (४।३।१००) घात्० । 'पृषोदरादयः' (३।२।१५५) इति वर्णसंघाट: - वर्णसंघातः - पदसंघाट: - पदसंघातः निपातः ॥छ। कुमार-शीर्षाण्णिन् ॥ ५।१।८२ ॥ [कुमारशीर्षात् ] कुमारश्च शीर्षश्च(शीर्षं च) = कुमारशीर्षम्, तस्मात् । [णिन्] णिन् प्रथमा सि । [कुमारघाती] कुमार 'हनंक हिंसा-गत्योः' (११००) हन् । कुमारं हन्तीति । अनेन णिन्प्र० → इन् । 'ञ्णिति घात्' (४।३।१००) हन्० → घात् । प्रथमा सि । 'इन्-हन्-पूषाऽर्यम्णः शिस्योः ' (१।४।८७) दीर्घः । 'दीर्घङ्याब०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । + श० म० न्या० - दोषं-दोषा वा अपहन्तीति । श० म० न्या० - चारुं आघटते । श० महो० - चारु आहन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy