SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ५८ [मित्रह्वः] मित्रं ह्वयतीति । 'क्वचित्' (५|१|१७१) डप्र० । 'डित्यन्त्यस्वरादेः' (२|१|११४) आलुक् । [ गोसंदायः ] गो सम् 'डुदांग्क् दाने' (११३८) दा । गां संददातीति । 'कर्मणोऽण्' (५/१/७२ ) अण्प्र० अ । 'आत ऐः कृञ्ञ' (४।३।५३) आ० ऐ० । 'एदैतोऽयाय् ' (१।२।२३) आय् । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [ वडवासंदायः ] वडवा सम् 'डुदांग्क् दाने' (११३८) दा । वडवां संददातीति । 'कर्मणोऽण्' (५।१।७२) अणुप्र० → अ । 'आत ऐः कृञ्ञ' (४।३।५३) आ० ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय् । एतत् कुतो लभ्यते ? 'गायोऽनुपसर्गाट्टक्' (५/१/७४) इति सूत्रे उ(अनु) पसर्गग्रहणमिदमेव ज्ञापकम्, उपसगैरव्यवधानं भवति इत्यण् ॥छ|| समः ख्यः ।। ५।१।७७ ॥ [ समः ] सम् पञ्चमी ङसि । [ ख्यः ] ख्या पञ्चमी ङसि । 'लुगाऽऽतोऽनाप:' (२|१|१०७) आलुक् । [ गोसंख्यः ] गो सम्झ 'ख्यांक् प्रकथने' (१०७१) ख्या । गां संख्याति-संचष्टे वा = अ । 'डित्यन्त्यस्वरादेः' (२|१|११४) आलुक् । अ । [ पशुसंख्यः ] पशु सम् 'ख्यांक् प्रकथने' (१०७१) ख्या । पशुं संख्याति । अनेन डप्र० -> 'डित्यन्त्यस्वरादेः' (२।१।११४) आलुक् । उपसर्गार्थं वचनम् ॥छ|| दश्चाऽऽङः || ५|१|७८ ॥ [ : ] दा पञ्चमी ङसि । 'लुगाऽऽतोऽनाप: ' (२|१|१०७) आलुक् । [ आङ: ] आङ् पञ्चमी ङसि । [ दायादः ] दाय ं 'डुदांग्क् दाने' (१९३८) दा, आङ्पूर्व० । दायमादत्ते । अनेन डप्र० अ । 'डित्यन्त्यस्वरादेः' (२|१|११४) आलुक् । [ स्त्र्याख्यः ] स्त्री आङ् 'ख्यांक् प्रकथने' (१०७१) ख्या । स्त्रियमाचष्टे = स्त्र्याख्यः । अनेन डप्र० अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) आलुक् । [ प्रियाख्यः ] प्रिय आङ् 'ख्यांक् प्रकथने' (१०७१) ख्या । प्रियमाचष्टे 'डित्यन्त्यस्वरादेः' (२|१|११४) आलुक् ॥छ Jain Education International प्राज्ज्ञश्च || ५|१|७९ ॥ [ प्रात् ] प्र पञ्चमी ङसि । [ज्ञ: ] ज्ञा पञ्चमी ङसि । 'लुगाऽऽतोऽनापः ' (२|१|१०७) आलुक् । [च] च प्रथमा सि । धातुपारायणे - ख्यांक प्रथने, प्रकथने इत्यन्ये । For Private गोसंख्यः । 'अनेन डप्र० Personal Use Only = प्रियाख्यः । अनेन डप्र० अ । www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy