SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः ॥ [ कृत्या: ] कृत्य प्रथमा जस् ॥छ । णक-तृचौ ॥ ५११४८ ॥ [णकतृचौ ] णकक्ष तृच् च - कृत्वात् कर्तरि । [ पाचक: ] 'दुपचधू पाके' (८९२) पच् । पचतीति । अनेन णकप्र० उपान्त्यवृद्धिः आ । णकतृचौ । → । [ पक्ता ] पचतीति । अनेन तृच्प्र० तृ । 'चजः क गम्' (२०११८६) च० क० प्रथमा सि । 'ऋदुशनस् ०' (१।४।८४) सि० डा० डित्यन्त्यस्वरादेः' (२|१|११४) अन्त्यस्वरादिलोपः । ३३ → [ पाठकः ] 'पठ व्यक्तायां वाचि' (२१३) पठ् । पठतीति । अनेन णकप्र० अक । 'णिति' (४१५०) उपान्त्यवृद्धिः आ । अक 'ञ्णिति' (४३५०) → तृ । [पठिता ] पठ् । पठतीति । अनेन तृच्प्र० 'स्ताद्यशितोऽत्रोणादेरिट्' ( ४/४/३२) इट् । प्रथमा सि । 'ऋदुशनस्०' (१।४।८४) सि० डित्यन्त्यस्वरादेः' (२|१|११४) अन्त्यस्वरादिलोपः । डा० णकारो वृद्धयर्थः ॥छ । अच् ||५|१|४९ ॥ Jain Education International [ अच्] अच् प्रथमा सि । कृत्वात् कर्तरि । । [कर: ] 'डुकुंग् करणे' (८८८) कृ करोतीति करः अनेन अच्प्र० अ 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् [हर:] 'हंग् हरणे' (८८५) हृ । हरतीति हरः । अनेन अच्प्र० अ । 'नामिनो गुणोऽक्ङिति' (४|३|१) गु० अर् [पच: ] 'डुपचष् पाके (८९२) पच् । पचतीति पचः । अनेन अच्प्र० अ । [पठः ] 'पठ व्यक्तायां वाचि' (२१३) पठ् । पठतीति पठः । अनेन अच्प्र० अ । [ उद्वहः] उत् 'वहीं प्रापणे' (९९६) वह् । उद्वहतीति उद्वहः । अनेन अच्प्र० → अ । चकार: 'अचि' ( ३।४।१५) इत्यत्र विशेषणार्थः ॥छ । लिहादिभ्यः || ५|१|५० ॥ [ लिहादिभ्यः ] लिह् आदिर्येषां ते = लिहादयः, तेभ्यः = लिहादिभ्यः । पञ्चमी भ्यस् । [ लेहः ] 'लिहीं आस्वादने' (१९२९) लिह् । लेढीति लेहः । अनेन अच्प्र० अ लघोरुपान्त्यस्य' (४।३।४) गु० ए । [शेषः ] ॐ' शिष्लृप् विशेषणे (१४९२) शिष् शिनष्टीति शेषः । अनेन अच्प्र० अ 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । फ़क श० म० न्या० 'शिष‍ असर्वोपयोगे' । For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy