SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः॥ २३ [भाग्यम् ] भज् । भज्यते । बाहुलकात् 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । 'णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'क्तेऽनिटश्च-जोः क-गौ घिति' (४।१।१११) ज० → ग० । [असिवध्यः ] अवधि बन्धने (७४६) वध् । वध्यते । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । न जन-वधः (४।३।५४) वृद्धिनिषेधः । [मुशलवध्यः ] वध्यते । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । 'न जन-वधः' (४।३।५४) वृद्धिनिषेधः । मुसलेन वध्यः = मुसलवध्यः ॥छ।। यम-मद-गदोऽनुपसर्गात् ॥ ५।१।३० ॥ [यममदगदः ] जयमश्च मदश्च गद् च = यममदगद्, तस्मात् । [अनुपसर्गात् ] न विद्यते उपसर्गो यस्य तदनुपसर्गम्, तस्मात् । [यम्यम् ] 'यमू उपरमे' (३८६) यम् । यम्यते । अनेन यप्र० । सि-अम् । [ मद्यम् ] 'मदै हर्ष-ग्लपनयोः' (१०४८) मद् । मद्यते । अनेन यप्र० । सि-अम् । [गद्यम1 'गद व्यक्तायां वाचि' (२९७) गद । गद्यते । अनेन यप्र० । सि-अम । [आयाम्यम् ] आयम्यते । 'ऋवर्ण-व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यणप्र० → य । णिति' (४।३।५०) उपान्त्यवृद्धिः आ । [प्रमाद्यम् ] प्रमाद्यते । ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । “णिति' (४।३५०) उपान्त्यवृद्धिः आ । [निगाद्यम्] निगद्यते । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । "णिति' (४।३।५०) उपान्त्यवृद्धिः आ । पवर्गान्तत्वात् सिद्धे यमो नियमार्थं वचनम्-अनुपसर्गादेव यथा स्यात्[मद्यम् ] 'मदैच् हर्षे' (१२३६) मद् । माद्यत्यनेनेति । 'बहुलाधिकारात् अनेन यप्र० । [नियम्यम् ] नियम्यतेऽनेनेति । बहुलाधिकारात् अनेन यप्र० । सोपसर्गादपि ॥छ।। चरेराङस्त्वगुरौ ॥ ५।१।३१ ॥ [चरेः] चरि पञ्चमी ङसि । [आङ:] आङ् पञ्चमी ङसि । [तु] तु प्रथमा सि । [अगुरौ] न गुरुरगुरु(ः), तस्मिन् । [चर्यं भवता] 'चर भक्षणे च' (४१०) चर् । चर्यते = चर्यम् । अनेन यप्र० । धातुपाठे 'बधि बन्धने' । ब-वयोरैक्यम् । यमिश्च मदिश्च गद् च = यमिमदिगद् । P Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy