________________
१८
[ डेप्यम् ] 'डिपत् क्षेपे' (१४५८) डिप् । डिप्यते ( ४ | ३ | ४) गु० ए । सि-अम् । 'समानादमोऽतः ' (१।४।४६ ) अलुक् ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां ।
डेप्यम् । अनेन घ्यण्प्र०य । 'लघोरुपान्त्यस्य'
=
[ दाभ्यम् ] दभिः सौत्रो बन्धने वर्त्तते । दभ्यते । अनेन घ्यण्प्र० य । 'ञ्णिति' ( ४।३।५०) उपान्त्यवृद्धिः आ । सि-अम् । 'समानादमोऽतः ' (१।४।४६ ) अलुक् ।
[ अवदाभ्यम् ] अवदभ्यते = अवदाभ्यम् । अनेन घ्यण्प्र०य । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । सि-अम् । 'समानादमोऽतः ' (१।४।४६ ) अलुक् ।
[आचाम्यम् ] 'चमू अदने' (३८०) चम्, आङ्पूर्व० । आचम्यते = आचाम्यम् । अनेन घ्यण्प्र० → य । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः आ । सि-अम् । 'समानादमोऽतः' (१।४।४६ ) अलुक् ।
[आनाम्यम् ] णमं प्रह्वत्वे (३८८) णम् । 'पाठे धात्वादेर्णो नः' (२।३।९७) नम्, आङ्पूर्व० । आनम्यते = आनाम्यम् । अनेन घ्यण्प्र०य । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । सि-अम् । 'समानादमोऽतः ' (१।४।४६ ) अलुक् ।
नमिरत्र ण्यर्थः सकर्मकः, अकर्मका अपि हि धातवो ण्यर्थे वर्त्तमानाः सकर्मका भवन्ति, यथा-नेमिं नमन्ति । नामयन्ति चक्रधारामित्यर्थः ।
डिपेः कुटादित्वात् पवर्गद्वारेण ये गुणो न लभ्यते इति घ्यण् विधीयते ॥
वाssधारेऽमावस्या || ५|१|२१ ॥
[वा ] वा प्रथमा सि ।
[ आधारे ] आधार सप्तमी ङि ।
[ अमावस्या ] अमावस्या प्रथमा सि ।
[ अमावस्या, अमावास्या ] अमा 'वसं निवासे' (९९९) वस् । अमाशब्दः सहार्थः, सह वसतोऽस्यां सूर्याचन्द्रमसाविति । अनेन घ्यण्प्र० । पक्षे धातोरेव ह्रस्वनिपातनं च । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'आत्' (२।४।१८) आप्प्र० आ । प्रथमा सि । 'दीर्घङ्याब्-व्यञ्जनात् सेः' (१।४।४५) सिलुक् । रूढ्या तिथिविशेषः । पक्षे यमकृत्वा ह्रस्वनिपातनम् । 'अश्च वाऽमावास्यायाः' (६|३|१०४) इत्यत्रैकदेशविकृतस्याऽनन्यत्वादमावास्याशब्देन अमावस्याशब्दस्यापि ग्रहणार्थम् ॥छ ।
Jain Education International
संचाय्य-कुण्डपाय्य- राजसूयं क्रतौ ॥ ५।१।२२ ॥
[ संचाय्यकुण्डपाय्यराजसूयम् ] संचाय्यश्च कुण्डपाय्यश्च राजसूयश्च =
[ ऋतौ ] क्रतु सप्तमी ङि ।
आधारे कर्मणि वा, निपातनादेवायादेशदीर्घत्वे अपि भवतः ।
[ संचाय्यः क्रतुः संचेयोऽन्यः ] 'चिंग्ट् चयने' (१२९०) चि, सम्पूर्व० । संचीयते सोमोऽस्मिन् संचीयते वाऽसाविति । अनेन संचाय्यनिपातः । य एच्चाऽऽतः' (५।१।२८) यप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए ।
संचाय्यकुण्डपाय्यराजसूयम् ।
For Private Personal Use Only
www.jainelibrary.org