SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३२८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [गेहं गेहमनुप्रपादं गेहानुप्रपादमास्ते ] अनु-प्रपूर्व० 'पदिच् गतौ' (१२५७) पद् । गेहमनुप्रपद्य = गेहं गेहमनुप्रपादम् । अनेन णम्प्र० → अम् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'वीप्सायाम्' (७।४।८०) द्विवचनम् । [गेहमनुप्रपादमनुप्रपादं गेहानुप्रपादमास्ते] अनु-प्रपूर्व० 'पदिच् गतौ' (१२५७) पद् । गेहमनुप्रपद्य = गेहमनुप्रपादमनुप्रपादम् । अनेन णम्प्र० → अम् । 'णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'भृशा-ऽऽभीक्ष्ण्याऽविच्छेदे'० (७४/७३) द्विर्वचनम् । [गेहं गेहमवस्कन्दं गेहावस्कन्दमास्ते ] 'स्कन्दं गति-शोषणयोः' (३१९) स्कन्द्, अवपूर्व० । गेहमवस्कन्द्य = गेहं गेहमवस्कन्दम् । अनेन णम्प्र० → अम् । 'वीप्सायाम्' (७।४।८०) द्विः । [गेहमवस्कन्दमवस्कन्दं गेहावस्कन्दमास्ते] 'स्कन्दं गति-शोषणयोः' (३१९) स्कन्द्, अवपूर्व० । गेहमवस्कन्त्वा = गेहमवस्कन्दमवस्कन्दम् । अनेन णम्प्र० → अम् । 'भृशा-ऽऽभीक्ष्ण्या -ऽविच्छेदे'० (७४/७३) द्विवचनम् । पक्षे - [गेहं गेहमनुप्रविश्यास्ते] गेह द्वितीया अम् । 'वीप्सायाम्' (७४।८०) द्विः । अनुप्रवेशनं पूर्वं = अनुप्रविश्य । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । [गेहमनुप्रविश्याऽनुप्रविश्यास्ते ] गेहमनुप्रवेशनं पूर्व = अनुप्रविश्य । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'भृशा-ऽऽभीक्ष्ण्या -ऽविच्छेदे' ० (७।४।७३) द्विवचनम् । वीप्सायामुपपदस्य, आभीक्ष्ण्ये तु धातोर्विचनम् । [गेहानुप्रवेशमास्ते] गेहं(२) अनुप्रविश्य = गेहानुप्रवेशम् । यद्वा गेहमनुप्रविश्य अनुप्रविश्य = गेहानुप्रवेशम् । अनेन णम्प्र० इत्यादौ तु वीप्साक्षीक्ष्ण्ये शब्दशक्तिस्वाभाव्यात् समासेनैवोक्ते इति द्विवचनं न भवति । आभीक्ष्ण्ये णम् सिद्ध एव, 'तृतीयोक्तं वा' (३।१५०) इत्यनेन विकल्पेनोपपदसमासार्थं वचनम्, तेन हि समासाभावः स्यात् ॥छ। कालेन तृष्यस्वः क्रियान्तरे ॥ ५।४।८२ ॥ [कालेन] काल तृतीया टा । [तृष्यस्वः] तृषिश्च असूश्च = तृष्यसूः, तस्मात् । [क्रियान्तरे ] अन्तरं करोति । “णिज्बहुलं'. (३।४।४२) णिचप्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) अलुक् । क्रियामन्तरयतीति क्रियान्तरः, तस्मिन् । 'कर्मणोऽण्' (५।११७२) अण्प्र० → अ । 'णेरनिटि' (४।३।८३) णिच्लुक् । [द्वयहं तर्ष, द्वयहतर्षं गावः पिबन्ति] द्वि-अहन् मण्ड्यते । द्वयोरनोः समाहारः, द्वे अनी समाहृते वा । 'द्विगोरन्नह्नोऽट्' (७।३।९९) अट्समासान्तः । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लुक् । द्वि० अम् । 'कालाध्वनोळप्तौ' (२।२।४२) इत्यनेन द्वितीया । 'जितषच पिपासायाम्' (१२१२) तृष । व्यहं तषित्वा = व्यहं तष-व्यहतर्षम् । अनेन णम्प्र० → अम् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । [व्यहमत्यासं, द्वयहात्यासं गावः पिबन्ति ] अति ‘असूच क्षेपणे' (१२२१) अस् । व्यहमत्यस्य = व्यहमत्यासंव्यहात्यासम् । अनेन णम्प्र० → अम् । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः आ | गाव:-प्रथमा जस् । पिबन्ति । तर्षेण अत्यासेन च गवां पानक्रिया व्यधीयते, अद्य पीत्वा व्यहमतिक्रम्य पिबन्तीत्यर्थः । [अन्तर्मुहूर्तमत्यासमन्तर्मुहूर्तात्यासं सम्यक् पश्यन्ति] अन्तर्मुहूर्त द्वितीया अम् । अन्तर्मुहूर्तमत्यस्य = अन्तर्मुहूर्तमत्यासमन्तर्मुहूर्तात्यासम् । अनेन णम्प्र० → अम् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । सम्यक् पश्यन्ति । सम्यग्दृष्ट्वाऽन्तर्मुहूर्त मिथ्यात्वमनुभूय पुनः सम्यगद्रष्टयो भवन्तीत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy