SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य चतुर्थः पादः ॥ ३०९ [ मुखं व्यादाय स्वपिति ] मुखं वि-आङ् 'डुदांग्क् दाने' (१९३८) दा । व्यादानेन = व्यादाय । अनेन क्त्वाप्र० । 'ञिष्वपंक् शये' (१०८८) ष्वप् । 'षः सोऽष्ट्यै - ष्ठिव-ष्वष्कः' (२२३।९८) स्वप् । वर्त्त० तिव् । 'रुत्पञ्चकाच्छिदयः' (४।४।८८) इट् । [ पादौ प्रसार्य पतति ] पाद औ । प्र 'सुं गतौ' (२५) सृ । प्रसरन्तं प्रयुङ्क्ते । 'प्रयोक्तृ ' ० ( ३।४।२०) णिग्प्र० । 'नामिनोऽकलि-हले:' (४।३।५१) वृ० आर् । प्रसारणेन = प्रसार्य । अनेन क्त्वाप्र० त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'णेरनिटि' (४।३।८३) णिग्लुक्, पतति । [ दन्तान् प्रकाश्य जल्पति ] दन्त द्वितीया शस् । प्र 'काशृङ् दीप्तौ' (८३०) काश् । प्रकाशनेन = प्रकाश्य । अनेन क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' ( ३।२।१५४) यप्, जल्पति । [ शिशुरयं मातरं भक्षयित्वोपजातः ] शिशुरयं मातृ द्वितीया अम् । 'अङ च' (१।४।३९) अर् । 'भक्षण् अदने ' (१७१७) भक्ष् । 'चुरादिभ्यो णिच्' (३|४|१७) णिच्प्र० । भक्षणेन = भक्षयित्वा । अनेन क्त्वाप्र० त्वा । इट् । गुणे सति अय् । [ अपमाय, अपमित्य याचते ] 'मेंङ् प्रतिदाने' अपमातुं = अपमाय-अपमित्य । अनेन क्त्वाप्र० (४।३।८८) "मित्" आदेशो विकल्पेन । अपमातं (नं) अपमातुं प्रतिदातुं याचत इत्यर्थः पूर्वं ह्यसौ याचते पश्चादपमयत इति । (६०३ ) मे । 'आत् सन्ध्यक्षरस्य' (४।२।१) मा अपपूर्व० । त्वा । 'अनञः क्त्वो यप्' ( ३।२।१५४) यप् । 'मेङो वा मित्' = अपमातुम् । क्रियायां क्रियार्थायां तुम्' ० (५|३|१३) तुम्प्र० । याचेस्तु पूर्वकालेऽपि क्त्वा न भवति, मेङ : परकालभाविन्या क्त्वया याचि प्राक्कालस्योक्तत्वात् । पक्षे = [ याचित्वाऽपमयते ] याचनं पूर्वं याचित्वा । 'प्राक्काले' (५/४१४७) क्त्वाप्र० → त्वा । इट् । अप 'मेंङ् प्रतिदाने' (६०३) मे । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'एदैतोऽयाय्' (१।२।२३) अय् । याचते ॥छ । [ अपमातुं याचते ] अपमानं = अपमातुम् । 'क्रियायां क्रियार्थायां तुम्' ० (५|३|१३) तुम्प्र०, प्राक्काले || ५|४|४७ ॥ [प्राक्काले ] प्राङ् - पूर्व: कालोऽस्य सः = प्राक्कालस्तस्मिन् । [ आसित्वा भुङ्क्ते ] 'आसिक् उपवेशने ' (१११९) आस् । आसनं पूर्वं = आसित्वा । अनेन क्त्वाप्र० इट् । 'भुजंप् पालना -ऽभ्यवहारयोः ' (१४८७) भुज् । 'वर्त० ते । 'रुधां स्वरा' ० ( ३।४।८२) श्नप्र० ऽस्त्योर्लुक्' (४।२।९०) अलुक् । 'च-जः क गम्' (२२११८६) ज०ग० । 'अघोषे ' ० ( १।३।५०) ग० धुड् ' ० ( १|३|३९) न० ङ० । [ स्नात्वा, भुक्त्वा, पीत्वा व्रजति ] 'ष्णांक शौचे' (१०६४) ष्णा । 'षः सोऽष्ट्यै०' (२।३।९८) स्ना । स्नानं पूर्वं = स्नात्वा । 'भुजंप् पालना - ऽभ्यवहारयो' (१४८७) भुज् । भोजनं पूर्वं भुक्त्वा । 'पां पाने' (२) पा । पानं पूर्वं = पीत्वा । अनेन क्त्वाप्र० त्वा । 'ईर्व्यञ्जनेऽयपि ' ( ४ ३ ९७ ) ई, व्रजति । पक्षे = ॥छ। [ आस्यते भोक्तुम् ] 'आसिक् उपवेशने' (१११९) आस् । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र०य । 'भुजंप् पालना - ऽभ्यवहारयोः' (१४८७) भुज् । भोजनाय = भोक्तुम् । 'क्रियायां क्रियार्थायां तुम्' ० (५|३|१३) तुम्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'च-जः क- गम्' (२११८६) ज०ग० । 'अघोषे ' ० ( १।३।५०) ग० क० Jain Education International त्वा । न। 'श्नाक० । 'म्नां For Private Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy