SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २९२ [ इच्छति ] इष् । वर्त्त० तिव् । 'तुदादेः श:' ( ३।४।८१) शप्र० छ० । 'स्वरेभ्यः' (१।३।३०) छकारस्य द्विः । 'अघोषे ' ० ( १।३।५०) छ० [ उश्यात् ] 'वशक् कान्तौ ' (११०१) वश् । सप्तमी यात् । 'वशेरयङि' (४|१|८३) वस्य उ० । [ वष्टि ] वश् । वर्त्त० तिव् । 'यज - सृज - मृज-राज-भ्राज-भ्रस्ज-व्रस्व-परिव्राजः शः षः ' (२२११८७) श० → ष० । 'तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां ' ० ( १।३।६०) तस्य ट० । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । अ० । 'गमिषद्य ' ० (४/२/१०६ ) ष० च० । [ कामयेत ] 'कमूङ् कान्तौ' (७८९) कम् । 'कमेर्णिङ्' (३|४|२) णिङ्प्र० इ । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः क० → का० । सप्तमी ईत । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो' ० (४।३।१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । 'अवर्णस्ये' ० ( ११२२६) ए । [ कामयते ] 'कमूङ् कान्तौ ' ( ७८९) कम् । 'कमेर्णिङ्' ( ३।४।२) णिङ्प्र० इ । 'ञ्णिति' (४|३|५० ) उपान्त्यवृद्धिः क० का० । वर्त्त० ते । 'कर्त्तर्यन' ० (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति ' ( ४।३।१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । [वाञ्छेत्] 'वाछु इच्छायाम् ' (१२२) वाछ् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । सप्तमी । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'य: सप्तम्याः' (४।२।१२२) या० इ० । 'अवर्णस्ये' ० ( ११२२६) ए । (४|४|१८ ) नोऽन्तः । 'कर्त्तर्यन ' ० (३।४।७१ ) [ वाञ्छति ] 'वाछु इच्छायाम्' (१२२) वाछ् । 'उदितः स्वरान्नोऽन्तः' शव् । 'क्षेपेऽपि जात्वोर्वर्त्तमाना' (५।४।१२ ) इत्यादावपि परत्वादयमेव विकल्प: [ अपि संयतः सन्नकल्प्यं सेवितुमिच्छेत् ? धिग् गर्हामहे ] 'इषत् इच्छायाम् ' (१४१९) इष् । सप्तमी यात् । शेषं पूर्ववत् । [ अपि संयतः सन्नकल्प्यं सेवितुमिच्छति ? धिग् गर्हामहे ] 'इषत् इच्छायाम्' (१४१९) इष् । वर्त्त० तिव् । शेषं पूर्ववत् ॥ || वर्त्स्यति हेतु-फले ॥ ५।४।२५ ॥ [ वर्त्स्यति ] वर्त्स्यतीति वर्त्स्यत्, तस्मिन् । [ हेतुफले ] हेतुश्च फलं च = हेतुफलम्, तस्मिन् । [ यदि गुरूनुपासीत शास्त्रान्तं गच्छेत् ] उपपूर्व० 'आसिक् उपवेशने ' (१११९) आस् । सप्तमी ईत । अ ( ३९२ ) - द्रम (३९३) - हम्म (३९४) मीमृ (३९५) (३।४।७१) शव् । 'गमिषद्यमश्छ: ' ( ४|२|१०६) मस्य छ० (१|३|५०) छस्य च० । 'यः सप्तम्याः' (४।२।१२२) या० । 'गम्लृ गतौ' (३९६) गम् । सप्तमी यात् । 'कर्त्तर्य' ० 'स्वरेभ्यः' (१।३।३०) छस्य द्विः । 'अघोषे प्रथमोऽशिट: ' इ० । 'अवर्णस्येवर्णादि ' ० ( १ |२| ६ ) ए । - Jain Education International - [ यदि गुरूनुपासिष्यते शास्त्रान्तं गमिष्यति ] उपपूर्व० 'आसिक् उपवेशने (१११९) आस् । भविष्यन्ती स्यते । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२ ) इट् । 'नाम्यन्तस्था ' ० ( २।३।१५) षत्वम् । गम् । भविष्यन्ती स्यति । 'गमोऽनात्मने' (४|४|५१) इट् । अत्र गुरूपासनं हेतुः, शास्त्रान्तगमनं फलम् । [ दक्षिणेन चेद् याति न शकटं पर्याभवति ] दक्षिणेन प्रथमा सि । 'अव्ययस्य' (३|२|७) सिलुप् । शकट प्रथमा सि । 'अत: स्यमोऽम्' (१।४।५७) अम् । परि- आङ्पूर्व० भवति । For Private Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy