SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य तृतीयः पादः ॥ [रागः ] 'रञ्जीं रागे' (८९६) र । रजत्यनेनेति रागः । अनेन घञ्प्र० नलुक् । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः आ । 'क्तेऽनिटच' ० (४|१|१११) ज० [रङ्गः] 'रञ्जीं रागे' (८९६) रज् । रजत्यस्मिन्निति रङ्गः । अनेन घञ्प्र० ज०ग० । [क्रमः ] 'क्रमू पादविक्षेपे' (३८५) क्रम् । क्रामन्त्यनेनेति क्रमः । अनेन घञ्प्र० → अ। [ प्रासादः ] प्रपूर्व०, 'षद्लं विशरण - गत्यवसादनेषु' (९६६) षद् । 'षः सोऽष्ट्यै- ष्ठिव-ष्वष्कः' (२।३।९८) सद् । प्रसीदन्ति जगज्जननयनमनांसि अत्रेति प्रासादः । अनेन घञ्प्र० अ । 'ञ्णिति' (४|३|५० ) उपान्त्यवृद्धिः आ । 'घञ्युपसर्गस्य बहुलम् ' ( ३।२८६) दीर्घः । [ अपामार्गः ] अपपूर्व० 'मृजौक् शुद्धौ' (१०९७) मृज् । अपमृजन्ति घञ्प्र० अ । 'लघोरुपान्त्यस्य' (४|३|४) गु० अर् । 'मृजोऽस्य वृद्धि:' (४|१|१११) ज०ग० । 'घञ्युपसर्गस्य बहुलम् ' ( ३२८६) दीर्घः । २६७ = अ । घञि भाव करणे' (४/२/५२) ग० । अ । 'तेऽनिश्च' ० (४|१|१११ ) - शुद्धं कुर्वन्त्यनेनेति अपामार्गः । अनेन ( ४।३।४२ ) वृद्धिः आ । 'तेऽनिटश्च - जो: '० वीमार्गः ] विपूर्व० 'मृजौक् शुद्धौ' (१०९७) मृज् । विमृजन्ति अनेन = वीमार्गः । अनेन घञ्प्र० अ । 'लघोरुपान्त्यस्य' ( ४ | ३ | ४) गु० अर् । 'मृजोऽस्य वृद्धि:' ( ४।३।४२) वृद्धिः आ । 'क्तेऽनिटश्च - जो : ' ० (४|१|१११) ज० → ग० । 'घञ्युपसर्गस्य बहुलम् ' ( ३।२२८६) दीर्घः ॥छ । अवात् तृ- स्तृभ्याम् ॥ ५।३।१३३ ॥ [ अवात् ] अव पञ्चमी ङसि । [ तुस्तुभ्याम् ] तृश्च स्तृश्च तृस्तृ, ताभ्याम् = तृस्तृभ्याम् । पञ्चमी भ्याम् । [ अवतारः ] 'तृ प्लवन - तरणयोः ' (२७) तू, अवपूर्व० । अवतरन्त्यनेनास्मिन् वेति अवतारः । अनेन घञ्प्र० → अ। 'नामिनोऽकलि-हले:' ( ४।३।५१) वृद्धिः आर् । Jain Education International [ अवस्तारः ] 'स्तृग्श् आच्छादने' (१५२१) स्तु, अवपूर्व० । अवस्तृणन्त्यनेनास्मिन्निति वा = अवस्तारः । अनेन घञ्प्र० → अ। 'नामिनोऽकलि-हले:' ( ४|३|५१) वृद्धि: आर् । For Private Personal Use Only बहुलाधिकारादसंज्ञायामपि [अवतारो नद्या: ] अवतारस्य वाक्यं पूर्ववत् । येन केनापि यथा अवतीर्यते स एव अवतारो न तु कस्यापि संज्ञा । [ नद्युत्तारः ] उत्तरन्ति प्राणिनोऽनेनास्मिन्निति वा = उत्तारः । अनेन घञ्प्र० । नद्या उत्तारः = नद्युत्तार । एवम् - [ अवतरः] अवतरणमवतरः । अवतीर्यतेऽवतरः । 'युवर्ण-वृ-दृ-वश-रण- गमृद्-ग्रहः' (५।३।२८) अल्प्र० → अ । 'नामिनो गुणोऽक्ङिति' (४|३|१) गु० अर् ॥छ । न्याया -ऽऽवाया -ऽध्यायोद्याव-संहारा - ऽवहारा - ऽऽधार - दार-जारम् ॥ ५।३।१३४ ॥ [ न्यायाऽऽवायाऽध्यायोद्यावसंहाराऽवहाराऽऽधारदारजारम् ] न्यायश्च अ (आ) वायश्च अध्यायश्च उद्यावश्च संहारश्च अवहारश्च आधारश्च दारश्च जारश्च = न्यायाऽऽवायाऽध्यायोद्यावसंहाराऽवहाराऽऽधारदारजारम् । 5 बृहद्वृत्तौ - नीमार्गः । www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy