SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां बुण्ढिकायां । करणं = क्रिया - कृत्या, ताम् । 'कृगः शचवा' (५।३।१००) शप्र० अ - क्यप्प्र०य । 'क्यः शिति' (३।४।७०) क्यप्र०य । 'रिः श क्या ऽऽशीर्ये' (४।३।११०) ऋ०रि०क्रि० । क्रियते । 'ह्रस्वस्य तः पित्कृति' ( ४|४|११३) तोऽन्तः । 'आत्' (२|४|१८) आप्प्र० आ । २५४ [ कां त्वं गणिमजीगणः ? कां गणिकां, कां गणनाम्; सर्वां गणिमजीगणम्, सर्वां गणिकाम्, सर्वां गणनाम्] 'गणण् संख्याने' (१८७४) गण । 'चुरादिभ्यो णिच्' (३|४|१७) णिच्प्र० । 'अतः ' (४।३।८२) अलुक् । गणनं = गणिः-गणिका, ताम् । अनेन इञ्प्र० इ । 'पर्यायाऽर्हर्णोत्पत्तौ च णकः' (५।३।१२० ) णकप्र० अक । 'आत्' (२|४|१८) आप्प्र० आ । 'अस्याऽयत् ' ० (२|४|१११ ) इ । 'गणण् संख्याने' (१८७४) गण । 'चुरादिभ्यो णिच्' (३|४|१७) णिच्प्र० । 'अतः ' ( ४१३।८२) अलुक् । अद्यतनी सि-अम् । 'णि- श्रि-दु-स्रु-कमः कर्तरि ङ:' ( ३|४|५८) ङप्र० →>> अ । 'व्यञ्जनस्या०' (४|१|४४) अनादिव्यञ्जनलोपः। ‘ग- होर्ज:' ( ४|१|४०) ग० ज० । 'ई च गण:' ( ४।१।६७) अ० ई । 'णेरनिटि' (४।३।८३) णिच्लोपः । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । गणनं = गणना, ताम् । 'णि- वेत्त्यास - श्रन्थ - घट्ट - वन्देरनः' (५|३|१११ ) अनप्र० । 'णेरनिटि' (४।३।८३) णिच्लोपः । ‘आत्' (२।४।१८) आप्प्र० आ । [ पाचि, पाचिकां, पक्तिं, पचाम् ] 'डुपचष् पाके' (८९२) इञ्प्र० इ । 'पर्यायाऽर्हर्णोत्पतौ च णकः (५।३।१२० ) णकप्र० पच् । पचनं = पाचिम् - पाचिकाम् । अनेन अक । 'ञ्णिति' (४/३/५०) उपान्त्यवृद्धिः आ । पचनं = पक्तिम्-पचाम् । 'वादिभ्यः' (५।३।९२) क्तिप्रति । 'षितोऽङ्' (५|३|१०७) अङ्प्र० → अ । 'आत्' (२।४।१८) आप्प्र० आ । इञ्प्र० [ पाठिं, पाठिकां, पठितिम् ] 'पठ व्यक्तायां वाचि' (२१३) पठ् । पठनं पाठिं, पाठिकां पठितिम् । अनेन इ । 'पर्याया' ० (५।३।१२० ) णकप्र० अक । शेषं पूर्ववत् । 'स्त्रियां क्तिः' (५/३/९१) क्तिप्र० ति । 'तेर्ग्रहादिभ्यः' (४|४|३३) इट् ||छ|| पर्यायाऽर्हर्णोत्पत्तौ च णकः ॥ ५ । ३ । १२० ॥ [ पर्यायाऽर्हर्णोत्पत्तौ ] पर्यायश्च अर्हश्च ऋणं च उत्पत्तिश्च = पर्यायाऽर्हर्णोत्पत्ति, तस्याम् । [च] च प्रथमा सि । [णक: ] णक प्रथमा सि । पर्यायः = क्रमः - परिपाटिरिति यावत् । [भवत आसिका ] 'भांक् दीप्तौ ' (१०६१) भा । भातीति भवत्, तस्य । 'भातेर्डवतुः' (उणा० ८८६) डवतुप्र० → अवत् । ' डित्यन्त्यस्वरादेः' (२|१|११४) आलुक् । 'आसिक् उपवेशने' (१९१९) आस् । आसितुं पर्याय: । अनेन णकप्र० अक । 'आत्' (२।४।१८) आप्प्र० आ । 'अस्याऽयत् तत् ' ० (२|४|१११) अ० → इ० । आसितुं भवतः क्रम इत्यर्थः । [ भवत: शायिका ] 'शीक् स्वप्ने' (११०५) शी । शयितुं पर्यायः = शायिका । अनेन णकप्र० 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० ऐ। 'एदैतोऽयाय् ' (१।२।२३) आय् । 'आत्' (२।४।१८) आप्प्र० 'अस्याऽयत् तत् ' ० (२|४|१११) अ० इ० । शयितुं भवतः क्रम इत्यर्थः । Jain Education International For Private Personal Use Only अक । आ । www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy