SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य तृतीयः पादः ॥ २५३ [ अजीवनि: ] नञ्पूर्व० 'जीव प्राणधारणे' (४६५) जीव् । न जीवनं = अजीवनिः । अनेन अनिप्र० । 'नञत्' (३।२।१२५) न० अ० । [ अकरणि: ] 'डुकंग् करणे' (८८८) कृ, नञ्पूर्व० । न करणं = अकरणिः । अनेन अनिप्र० । 'नञत्' (३।२।१२५) न० अ० । [ अप्रयाणि: ] नञ् - प्रपूर्व० 'यांक् प्रापणे' (१०६२) या । न प्रयानं (णं) (३।२।१२५) न० अ० । [ अगमनि: ] अम (३९२) - द्रम (३९३) हम्म (३९४) नञ्पूर्व० । न गमनं = अगमनिः । अनेन अनिप्र० [ मृतिस्ते जाल्म ! भूयात् ] 'मृत् प्राणत्यागे' →fa I [ अकृतिस्तस्य पटस्य ] न करणं = अकृतिः । ‘स्त्रियां क्तिः' (५/३/९१) क्तिप्र०ति ॥छा ग्ला - हा - ज्यः ॥ ५।३।११८ ॥ तत्, तस्मात् । लुगाऽऽतोऽनापः (२।१।१०७) आलुक् । (३१) ग्लै । 'आत् सन्ध्यक्षरस्य (४/२/१) ग्ला । ग्लानं = ग्लानिः । अनेन अनिप्र० । (११३१ ) हा । हानं = हानिः । अनेन अनिप्र० । (१५२४) ज्या । ज्यानं ज्यानिः । अनेन अनिप्र० । प्रश्ना- Sऽख्याने वेञ् ॥ ५|३|११९ ॥ [ प्रश्नाऽऽख्याने ] प्रश्नं च आख्यानं च = प्रश्नाऽऽख्यानम्, तस्मिन् । [ वा ] वा प्रथमा सि । मीमृ (३९५) । 'नञत् ' ( ३।२।१२५) न० अ० । (१३३३) मृ । मरणं = मृति: । 'स्त्रियां क्ति:' ( ५/३/९१) क्तिप्र० [ ग्लाहाज्य: ] ग्लाश्च हाश्च ज्याश्च = [ ग्लानिः ] 'ग्लैं हर्षक्षये' [ हानि: ] 'ओहांक् त्यागे' [ ज्यानि: ] 'ज्यांश् हानौ' [म्लानि: ] 'म्लैं गात्रविनामे' (३२) म्लै । 'आत् सन्ध्यक्षरस्य' (४/२/१) म्ला । म्लानं अनिप्र० । मतान्तरे उदाहरणमिदम् ||छ|| = अप्रयाणिः । अनेन अनिप्र० । 'नञत्' 'गम्लं गतौ' (३९६) गम्, एवम्-कारिकाम् । ‘पर्यायाऽर्हर्णोत्पत्तौ च णकः' (५।३।१२० ) णकप्र० वृ० आर् । 'आत्' (२।४।१८) आप्प्र० अकार्षीरिति प्रत्येकं संबध्यते । Jain Education International [ इञ् ] इञ् प्रथमा सि । [कां त्वं कारिमकार्षीः ? कां कारिकां, कां क्रियां, कां कृत्यां, कां कृतिम् । सर्वां कारिमकार्षम्, सर्वां कारिकां, सर्वां क्रियां, सर्वां कृत्यां सर्वां कृतिम् ।] किम् द्वितीया अम् । 'किमः कस्तसादौ च ' (२|१|४०) किम्० → क० । 'आत्' (२४|१८) आप्प्र० आ । 'समानादमोऽतः ' (१।४।४६) अलुक् । 'डुकृंग् करणे' (८८८) कृ । करणं कारिम् । अनेन इञ्प्र० इ । 'नामिनोऽकलि हले:' ( ४।३।५१) वृ० आर् । द्वितीया अम् । For Private Personal Use Only = म्लानिः । अनेन अक । 'नामिनोऽकलि हले:' ( ४|३|५१) आ । 'अस्याऽयत् तत् क्षिपकादीनाम् ' (२|४|१११) इ । www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy