SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां । [ आहवो युद्धम् ] आङ्पूर्व० 'Ăग् स्पर्धा - शब्दयोः' (९९४) ह्वे । 'आत् सन्ध्यक्षरस्य ' ( ४।२।१) ह्वा । आहूयन्ते योद्धारोऽस्मिन्निति आहवो युद्धम् । अनेन अल्प्र० अ - वाशब्दश्चोकारः । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । २१० [ आह्वायः] आह्वानं = आह्वाय: । 'भावा - ऽकर्त्री : ' ( ५।३।१८) घञ्प्र० अ । 'आत ऐ: कृञ्ञ' (४|३|५३) ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय् । आ० → [ आह्वानम् ] आहूयतेऽस्मिन्निति आह्वानम् । 'करणा-ऽऽधारे' (५।३।१२९) अनट्प्र० → अन ||छ|| आहावो निपानम् ॥५।३।४४ ॥ [ आहाव: ] आहाव प्रथमा सि । सो रुः' (२/१/७२ ) स०र० । [निपानम् ] निपूर्व० 'पां पाने' (२) पा। निपिबन्त्यस्मिन्निति निपानम् । 'करणा-ऽऽधारे' (५/३।१२९) अनट्प्र० → अन । सि-अम् । पशु- शकुनीनां पानार्थ कृतो जलाधारो निपानम् । [ आहावः पशूनाम् ] आहूयन्ते पशवः पानायास्मिन्नित्याहावः पशूनाम् । अनेन अल्प्र० [ आहावः शकुनीनाम् ] आहूयन्ते शकुनयः पानायास्मिन्नित्याहावः । अनेन अल्प्र० शकुनीनाम् । निपानमित्यर्थः । [ आह्वाय: ] आह्वानं = आह्वाय: । 'भावा-ऽकर्त्रीः ' (५।३।१८) घञ्प्र० अ । 'आत ऐः कृञ्ञ' (४|३|५३) आ० ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय् । [ आह्वानम् ] आहूयतेऽस्मिन्निति आह्वानम् । 'करणा-ऽऽधारे' (५|३|१२९) अनट्प्र० भावे ऽनुपसर्गात् ॥५॥३॥४५ ॥ - - - [ भावे ] भाव सप्तमी ङि । [ अनुपसर्गात् ] न विद्यते उपसर्गो यस्य सः = अनुपसर्गः, तस्मात् । अकर्तरीत्यस्यानुप्रवेशो मा भूदिति भावग्रहणम् । [ हवः ] ह्वानं = हवः । अनेन अल्प्र० - वाशब्दस्य च उकारः । 'नामिनो' ० ( ४ | ३|१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । [हन: ] हन् पञ्चमी ङसि । [वा ] वा प्रथमा सि । [ वध्] वध् प्रथमा सि । आहावादेशश्च निपात्यते । आहावादेशश्च निपात्यते, कर्मणि [ह्राय: ] हूयते = ह्वायः । 'भावा-ऽकर्त्री : ' (५।३।१८) घञ्प्र० अ 'आत ऐः कृञ्ञ' (४।३।५३) आ० ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय् । Jain Education International For Private Personal Use Only → अन छ । [ आह्वाय: ] आह्वानं = आह्वायः । ‘भावा-ऽकर्त्री : ' ( ५।३।१८) घञ्प्र० अ । 'आत ऐः कृञ्ञ' (४|३|५३) आ० ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय् ॥छा| हनो वा वधू च ॥५॥३॥४६ ॥ www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy