SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य तृतीयः पादः ॥ [च] च प्रथमा सि । [ वथ: ] 'हनंक् हिंसा गत्योः ' (११००) हन् । हननं वधः - [घातः ] हननं घातः । 'भावा ऽकर्त्री' (५।३।१८) घञ्प्र० आदेश: । 'प्रकृतिग्रहणे यङ्लुबन्तस्यापि ग्रहणम्' (न्या० सं० वक्ष० (१) सूत्र (१७)) इति न्यायात् यङ्लुबन्तस्य हन्तेर्वध घात आदेशः । [ वधः ] हन् / भृशं पुनः पुनर्वा हन्ति । व्यञ्जनादेरेकस्वराद्' ० (३|४|९) यङ्प्र० । 'बहुलं लुप्' (२२४१४) यङ्लुप् । द्विः । 'ग- होर्ज:' ( ४|११४०) हस्य ज० । जहननं वधः । अनेन अल्प्र० । । वधादेशच । = = अनेन अल्प्र० वधादेशश्च निपात्यते । अ 'ज्गिति घात्' (४।३।१००) "घात्" = । - [ घात: ] हन् / भृशं पुनः पुनर्वा हन्ति । 'व्यञ्जनादेरेकस्वराद्'० (३|४|९) यप्र० । 'बहुलं लुप्' (३|४|१४) यङ्लुप् । द्विः । 'ग- होर्ज:' ( ४।१।४०) हस्य ज० । जहननं = घातः । ' भावा - ऽकर्त्री : ' ( ५।३।१८) घञ्प्र० । ञ्णिति घात्' (४।३।१००) घात्० । [ संघात: ] हन्/ संहननं संघातः । भावा- कर्त्री : (५|३|१८) घन्प्र० । णिति घात्' (४।३।१००) घातु० ॥छा व्यथ-जप-मद्भ्यः ॥५।३।४७ ॥ [ व्यधजपमद्भ्यः] व्यधश्च जपश्च मद् च = व्यधजपमद्, तेभ्यः = व्यधजपमद्भ्यः । पञ्चमी भ्यस् । बहुवचनाद् भाव इति निवृत्तम् । [ व्यधः ] 'व्यर्धच् ताडने' (१९५७) व्यधू व्यधनं व्यधः । अनेन अलप्र० अ । [जप: ] 'जप मानसे च' (३३८) जप् । जपनं जपः । अनेन अल्प्र० [ आव्याथः] आव्यधनं उपान्त्यवृद्धिः आ । [मदः] 'मदैच् हर्षे' (१२३६) मद् । मदनं = मदः । अनेन अल्प्र० → अ । = । अ Jain Education International - २११ आव्याधः । भावाऽकर्त्री' (५|३|१८) घञ्प्र० अ 'ञ्णिति' (४|३|५०) [ उपजाप: ] उपजपनं = उपजापः । 'भावा - ऽकर्त्रीः ' (५।३।१८) घञ्प्र० अ । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः आ । [ उन्मादः ] उन्मदनं = उन्मादः भावाऽकर्त्री' (५।३।१८) घञ्प्र० अ 'ञ्णिति' (४।३१५०) उपान्त्यवृद्धिः आ |छ । नवा क्वण-यम-हस-स्वनः ॥५।३।४८ ॥ - [ नवा ] नवा प्रथमा सि । [ क्वणयमहसस्वनः] क्वणश्च यमच हसक्ष स्वन् चकवणयमहसस्वन् तस्मात् । [ क्वणः, क्वाणः ] अण (२५९) - रण ( २६० ) (२६४) - भ्रण (२६५) मण (२६६) धण (२६७) शब्दे' (२७१) क्वण् । क्वणनं = क्वणः । = क्वणः । अनेन अल्प्र० घञ्प्र० अ 'ज्गिति' (४|३|५०) उपान्त्यवृद्धिः आ । For Private & Personal Use Only बण (२६३) - वण (२६१) व्रण ( २६२) भण ध्वण (२६८ ) - ध्रण ( २६९ ) कण (२७० ) - 'क्वण अ एवम् क्वाणः । भावा ऽकर्त्री' (५|३|१८) → । ' - www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy