SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १९६ [सारः स्थिरः पदार्थः] 'सृ गतौ' (२५) सृ । सरति कालान्तरमिति सारः स्थिरः पदार्थः । [ सालसार: ] सालस्य सारः = सालसारः । [ खदिरसारः ] खदिरस्य सारः = खदिरसारः । [ कासारः ] कार्ष्यस्य सारः = कार्ष्णसारः । [ अतीसारो व्याधिः ] अतिक्रमेण सरति वृद्धिमचिकित्स्यमान इति अतीसारो व्याधिः । 'घज्युपसर्गस्य बहुलम्' (३२८६) दीर्घः । [ सारो बलम् ] सरति यौवने वृद्धिमिति सारो बलम् । [ विसारो मत्स्यः ] विशेषेण सरति जले इति विसारो मत्स्यः । अनेन सर्वत्र घन्प्र० अ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ठिकायां । [ भावाऽकर्त्रीः ] भावक्ष अकर्ता च = भावाकर्त्तारौ तयोः । । [पाकः ] 'डुपचष् पाके (८९२) पच् । पचनम् = पाकः अनेन घन्प्र०अ 'णिति' (४३५०) उपान्त्यवृद्धिः आ । 'क्तेऽनिटश्च - जो: ' ० (४|१|१११) च० क० । [प्रासः ] 'असूच् प्रयत्ने' [ प्रसेवः ] 'षिवूच् उतौ' तमिति प्रसेवः । अनेन पञ्प्र० 'नामिनोऽकलि हले:' ( ४३१५१) वृ० आर ॥छ। भावा - ऽकर्त्रीः ॥५।३।१८ ॥ - [ रागः ] 'रज्जीं रागे' (८९६) रज् । रञ्जनम् रागः अनेन घञ्प्र० अ 'घत्रि भाव करणे (४२२५२) । = । । नलुक् । 'ञ्णिति' (४|३|५० ) उपान्त्यवृद्धिः आ । 'क्तेऽनिटश्च - जो: ' ० (४|१|१११) ज०ग० । [त्यागः ] 'त्यजं हानौ' (१७२) त्यज् । त्यजनम् = त्यागः । अनेन पञ्प्र० अ 'ज्गिति' (४३५०) उपान्त्यवृद्धिः आ । 'केऽनिटच जो:'० (४|१|१११) ज०म० । श० म० न्या० [प्राकारः ] प्रकुर्वन्ति तमिति प्राकारः । अनेन घञ्प्र० अ । 'नामिनोऽलि-हले : ' ( ४|३|५१) वृद्धिः आर् । 'घन्युपसर्गस्य बहुलम्' (३२८६) दीर्घः । Jain Education International भावाऽकर्त्रीः सप्तमी ओस् । । - [ समाहारः ] समाहरति पिण्डीकरोति शब्दसङ्घातमिति समाहारः । अनेन घञ्प्र० अ० 'नामिनोऽकलि-हले ः ' (४३१५१) वृ० आर् [ कार:] करणं कारः अनेन पञ्प्र० अनामिनोऽकलि हले:' ( ४३१५१) वृ० आर् [ दाश: ] 'दाशृग् दाने' (९२२) दाश् । दाशन्तेऽस्मा इति दाशः । अनेन घञ्प्र० अ । [ आहार ] 'हंग् हरणे' (८८५) आपूर्व० 'नामिनोऽकलि-हले:' ( ४।३।५१) वृद्धि: आर् । असंज्ञायामपि आहरन्त्यस्मादित्याहार: (१२२१) अस् प्रपूर्व० । प्रास्यति अन्नमिति प्रासः । अनेन घञ्प्र० अ । (१९६४) षिव् । 'षः सोऽष्ट्यै- ष्ठिव ष्वष्कः' (२।३।९८) सिव् प्रपूर्व० । प्रीव्यति अ० लघोरुपान्त्यस्य' (४।३।४) गु० ए । 5 आहरन्ति तस्मादित्याहारः । अनेन घन्प्र० अ० । For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy