SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [ क्रुद्धः ] 'क्रुधंच् कोपे' (१९८४) क्रुध् । क्रुध्यति । अनेन क्तप्र० त । 'अधश्चतुर्थात् ' ० (२।१।७९) तस्य ध० । 'तृतीयस्तृतीय- चतुर्थे' (१|३|४९) ध० द० । १८६ [श्लिष्टः ] 'श्लिषंच् आलिङ्गने' (१२१०) श्लिष् । श्लिष्यति । अनेन क्तप्र० → त । 'तवर्गस्य श्चवर्ग' ० (१|३|६०) तस्य ट० । [ सुहितः ] हिंट् गति - वृद्ध्योः ' (१२९५) हि, सुपूर्व० । सुहिनोति । अनेन क्तप्र० [ लिप्तदृप्तौ ] 'लिपींत् उपदेहे' (१३२४) लिप् । लिम्पति । अनेन क्तप्र० (११९०) दृप् । दृष्यति । अनेन क्तप्रत । लिप्तश्च दृप्तश्च = लिप्तदृप्तौ । [ लग्नादयः ] ओलजैङ् (१४६९) 'ओलस्जैति व्रीडे' (१४७०) लस्ज् । लज्ज्यते = लग्नः । अनेन क्तप्र० → त । 'सूयत्याद्योदितः' (४/२/७०) तस्य न० । 'संयोगस्यादौ स्कोर्लुक्' (२०११८८) सलुक् । 'च-ज: क- गम्' (२११८६) ज० → ग० । लग्न आदिर्येषां ते = लग्नादयः । बहुलाधिकारात् यथाभिधानमेभ्यो भूतेऽपि क्तो भवति, तथा च तद्योगे तृतीयासमासोऽपि सिद्धः - [“अर्हद्भ्यस्त्रिभुवनराजपूजितेभ्यः " ] अर्हत् चतुर्थी भ्यस् । पूज्यते स्म = पूजित: । 'क्त-क्तवतू' (५|१|१७४) क्तप्र० → त । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । त्रिभुवनस्य राजा = त्रिभुवनराजा, तेन पूजिता: त्रिभुवनराजपूजिताः, तेभ्यः = त्रिभुवनराजपूजितेभ्यः । [ शीलितो मैत्रेण ] शील्यते स्म । अनेन क्तप्र० त । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । त । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । [ रक्षितो मैत्रेण ] रक्ष्यते स्म । अनेन क्तप्र० [ आक्रुष्टचैत्रेण] 'क्रुशं आह्वान - रोदनयो:' (९८६) क्रुश्, आङ्पूर्व० । आक्रुश्यते स्म । अनेन क्तप्र० → त । 'यज- सृज - मृज - राज '० (२२११८७) श० ष० । 'तवर्गस्य श्चवर्ग' ० ( १।३।६०) तस्य ट० । वर्तमानक्ते तु षष्ठ्येव [ "कान्तो हरिश्चन्द्र इव प्रजानाम्" ] कामयते स्म । अनेन क्तप्र० → त । म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) म० न० । हरि प्रथमा सि । चन्द्र इव प्रजानाम् ॥छ|| उणादयः ॥५।२।९३ ॥ [ उणादयः ] उण् आदिर्येषां ते = उणादयः । बहुलमिति वर्त्तते । [ कारुः ] 'डुकृंग् करणे' (८८८) कृ । करोतीति कारुः । 'कृ-वा- पा-जि- स्वदि - साध्य - ऽशौ-दृ-स्ना - सनि-जानिरहीणुभ्य उण्' (उणा ०१) उण्प्र० उ० । 'नामिनोऽकलि हले:' ( ४/३/५१) वृद्धि: आर् । त । → त । 'दृपौच् हर्ष - मोहनयोः ' [ वायुः ] 'वांक् गति-गन्धनयो: ' (१०६३) वा । वातीति वायुः । 'कृ-वा- पा- जि' ० (उणा ०१) उण्प्र० उ० । 'आत ऐः कृञ्ञ' (४|३|५२) आ० ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय् । श० म० न्या० [पायुः ] 'पां पाने' (२) पा । पिबति = पायुः । 'कृ-वा- पा-जि-स्वदि' ० (उणा० १) उण्प्र० उ० । 'आत ऐ: कृञ्ञ' (४|३|५२) आ० ऐ० । 'एदैतोऽयाय् ' (१।२।२३) आय् । 'दुधांग्क् धारणे च' चकाराद् दाने, सुपूर्वादतः ते 'धागः' (४|४|१५ ) इति 'हि' इत्यादेशे - सुहितः । Jain Education International = - For Private Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy