SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १७८ [ मनोभूः कामः ] मनसि भवतीत्येवंशीलः क्विप्लोपः । [ स्वयंभूर्ब्रह्मा ] स्वयं- आत्मना भवतीत्येवंशील: क्विप्लोपः । क्विप्प्र० । 'अप्रयोगीत् ' (१|१|३७ ) क्विप्लोपः । = [ स्वभूर्विष्णुः ] स्वस्मिन् भवतीत्येवंशीलः = स्वभूर्विष्णुः । अनेन क्विप्प्र० । 'अप्रयोगीत् ' (१|१|३७) क्विप्लोपः । [मित्रभूर्नाम कश्चित् ] मित्रं भवतीति मित्रभूर्नाम कश्चित् । अनेन क्विप्प्र० । 'अप्रयोगीत् ' ( १ । १ । ३७) क्विप्लोपः । प्रतिभूः उत्तमर्णाधमर्णयोरन्तरस्थः । अनेन [ प्रतिभूः उत्तमर्णाधमर्णयोरन्तरस्थः ] प्रतिभवतीत्येवंशीलः श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । मनोभूः कामः । अनेन क्विप्प्र० । 'अप्रयोगीत् ' (१|१|३७) = [ दृन्भूः व्यसनसहाय: ] दृन् हिंसन् भवतीत्येवंशील: = दृन्भूः व्यसनसहायः । अनेन क्विप्प्र० । 'अप्रयोगीत्' (१|१|३७) क्विप्लोपः । [ वर्षाभूर्ददुर औषधिश्च ] वर्षासु भवतीत्येवंशील: (१।१।३७) क्विप्लोपः । [ कारभूः पण्यमूल्यादिनिर्णेता ] कारं कारेण वा भवतीत्येवंशीलः = कारभूः पण्यमूल्यादिनिर्णेता । अनेन क्विप्प्र० । 'अप्रयोगीत् ' ( १ । १ । ३७) क्विप्लोपः । स्वयंभूर्ब्रह्मा । अनेन क्विप्प्र० । 'अप्रयोगीत् ' (१|१|३७ ) [ स्वयंभुः] स्वयं भवतीति स्वयंभुः । [विभुर्व्यापकः ] विभवतीति विभुर्व्यापकः । 5 श० म० न्या० कारे भवतीति । संज्ञायाम् - [ अन्यत्र भविता ] अन्यत्र भवतीत्येवंशीलः → तृ० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । Jain Education International = [ पुनर्भूः पुनरूढा - औषधिश्च ] पुनर्भवतीत्येवंशीलः = पुनर्भूः पुनरूढा - औषधिश्च । अनेन क्विप्प्र० । 'अप्रयोगीत् ' (१|१|३७) क्विप्लोपः । = वर्षाभूः दर्दुरऔषधिश्च । अनेन क्विप्प्र० । 'अप्रयोगीत्' शीलादिष्वसरूपविधिर्नास्ति, तेन सामान्यलक्षणः क्विप् न प्राप्नोतीति पुनर्विधीयते । शीलादिप्रत्ययानां पूर्णोऽवधिः ॥छ | For Private = शं-सं-स्वयं-वि-प्राद् भुवो डुः ||५|२८४ ॥ [ शंसंस्वयंविप्रात् ] शम् च सम् च स्वयम् च विश्च प्रश्च = शंसंस्वयंविप्रम्, तस्मात् । [ भुवः ] भू पञ्चमी ङसि । 'धातोरिवर्णोवर्णस्येयुव्' ० (२।१।५०) उव् । [डुः ] डु प्रथमा सि । 'सो रु: ' (२।१।७२) स०र० । [ शंभुः शंकरः ] शं-सुखं तत्र भवतीति शंभुः - शंकरः । [ संभुर्जनिता ] सं भवतीति संभुर्जनिता । भविता । 'तृन् शील- धर्म - साधुषु' (५।२।२७) तृन्प्र० Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy