SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य द्वितीयः पादः ॥ वावचनात् पक्षेऽद्यतन्यादयोऽपि [ अगात् ] 'इंण्क् गतौ' (१०७५) इ । अद्यतनी दित् । 'सिजद्यतन्याम्' (३|४|५३) सिच् । 'इणिकोर्गा' (४।४।२३) "गा" आदेशः । पिबैति - दा - भू-स्थः सिचो लुप् परस्मै न चेट्' ( ४ | ३ |६६) सिच्लोपः । 'अड् धातोरादि' ० (४।४।२९) अट् । - [ उपागात् ] 'इंण्क् गतौ' (१०७५) इ, उपपूर्व० । अद्यतनी दित् । 'सिजद्यतन्याम्' (३|४|५३) सिच् । ‘इणिकोर्गा' (४|४|२३) “गा" आदेशः । पिबैति-दा-भू-स्थः सिचो लुप् परस्मै न चेट्' (४|३|६६) सिच्लोपः । ‘अड् धातोरादि' ० (४।४।२९) अट् । [ उपैत्] उप 'इंण्क् गतौ ' (१०७५ ) इ । ह्यस्तनी दिव् सन्ध्यक्षरैः (१|२|१२ ) ऐ । ← १२५ त् । 'एत्यस्तेर्वृद्धि:' ( ४|४|३०) वृ० ऐ । 'ऐदौत् [ उपेयाय ] उप 'इंण्क् गतौ' (१०७५) इ । परोक्षा णव् अ । द्विः । 'पूर्वस्याऽस्वे स्वरे योरियुक्' (४|१|३७) इय् । 'नामिनोऽकलि-हले : ( ४।३।५१) वृ० ऐ । 'एदैतोऽयाय् ' (१।२।२३) आय् । 'अवर्णस्ये० ' (११२२६) ए । [नाऽऽशीत् ] नञ्पूर्वक: 'अशश् भोजने' (१५५८) अश् । अद्यतनी दि त् । 'सिजद्यतन्याम्' (३|४|५३) सिच् । 'स: सिजस्तेर्दि-स्यो:' ( ४|३|६५ ) ईत् । 'स्ताद्यशितोऽत्रोणादेरिट्' ( ४१४ ३२ ) इट् । 'इट ईति' (४|३|७१) सिच्लोपः । समानानां० (१।२1१) दीर्घः । [ नाऽऽश्नात् ] नञ्पूर्वक: 'अशश् भोजने' (१५५८) अश् । ह्यस्तनी दिव् → ना । 'स्वरादेस्तासु' (४|४|३१) वृद्धिः आ । 'समानानां ० ( १ | २|१) दीर्घः । Jain Education International [ नाऽऽश ] नञ्पूर्वक: 'अशश् भोजने' (१५५८) अश् । परोक्षा णव् । द्विः । 'अस्याऽऽदेरा: ० ' ( ४|१|६८) आ । 'समानानां०' (१।२।१) दीर्घः । [ अन्ववोचत् ] अनु 'वचंक् भाषणे' (१०९६) वच् । अद्यतनी दि त् । 'शास्त्यसू वक्त - ख्यातेरङ्' (३|४|६०) अप्र० अ । 'श्वयत्यसू-वच - पतः श्वाऽऽस्थ- वोच पप्तम्' (४।३।१०३) वोचादेशः । 'अड् धातोरादि०' (४।४।२९) अट् । [ अन्वब्रवीत् ] अनु 'बूंग्क् व्यक्तायां वाचि' (११२५) ब्रू । ह्यस्तनी दिव्त् । 'ब्रूतः परादिः' (४|३|६३ ) ईत् → ई । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव् ' (१।२।२४) अव् । 'अड् धातोरादि०' (४।४।२९) अट् । → त् । 'क्यादेः' (३।४।७९) श्नाप्र० → [ अन्ववक्] अनु 'वचंकू भाषणे' (१०९६) वच् । ह्यस्तनी दिव् त् । 'व्यञ्जनाद् दे: सश्च दः' (४|३|७८) लुक् । 'अड् धातोरादि' ० (४।४।२९) अट् । 'च-जः क- गम्' (२२११८६) च० क० । [ अनूवाच ] अनु- वच् । परोक्षा णव् अ । 'द्विर्धातुः परोक्षा - ङे' ० । (४|४|१) द्विः । 'यजादि-वचेः किति (४|१|७९) य्वृत् वस्य उ० । 'ञ्णिति' (४|३|५० ) उपान्त्यवृद्धिः आ । 'समानानां ० ( १।२1१) दीर्घः ॥छ । अद्यतनी ॥ ५।२।४ ॥ [ अद्यतनी] अद्यतनी प्रथमा सि । 'दीर्घड्याब्०' (१।४।४५) सिलुक् । [ अकार्षीत् ] 'डुकृंग् करणे' (८८८) कृ । अद्यतनी दित् । 'सिजद्यतन्याम् ' ( ३|४|५३) सिच् । 'स: सिजस्तेर्दि-स्यो:' (४।३।६५ ) ईत् ई । 'सिचि परस्मै ' ० (४।३।४४) वृद्धिः आर् । 'नाम्यन्तस्था - कवर्गात् पदान्तः कृतस्य सः शिङ् - नान्तरेऽपि (२|३|१५ ) षत्वम् । 'अड् धातोरादि' ० (४।४।२९) अट् । For Private Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy