SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १०२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [प्रयुक्] प्रकर्षेण युनक्ति-युज्यते वा = प्रयुक् । अनेन क्विप्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घङयाब०' (१।४।४५) सिलुक् । 'च-जः क-गम्' (२।१८६) ज० → ग० । 'विरामे वा' (१।३।५१) ग० → क० । [युङ्] युनक्तीति युङ् । अनेन क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'युजोऽसमासे' (१।४।७१) नोऽन्तः । 'दीर्घङयाब्०' (१।४।४५) सिलुक् । 'पदस्य' (२।१।८९) जलुक् । 'युजञ्च-क्रुञ्चो नो ङः' (२२१७१) न० → ङ० । [युञ्जौ] युक्त इति युजौ । अनेन क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) विप्लोपः । प्रथमा औ । 'युज्रोऽसमासे' (१।४।७१) नोऽन्तः । [युञ्जः] युञ्जन्तीति युञ्जः । अनेन क्विप्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा जस् । 'युज्रोऽसमासे' (१।४।७१) नोऽन्तः । [तत्त्ववित् ] तत्त्वं विन्ते = तत्त्ववित् । [ वेदवित् ] वेदान् वेत्तीति वेदवित् । [ प्रवित्] प्रकर्षेण विन्ते = प्रवित् । [काष्ठभित्] काष्ठ 'भिदंपी विदारणे' (१४७७) भिद् । काष्ठं भिनत्तीति काष्ठभित् । [बलभित्] बलं भिनत्तीति बलभित् । [गोत्रभित्] गोत्रं भिनत्तीति गोत्रभित् । प्रभित्] प्रकर्षेण भिनत्तीति प्रभित् । [भित् ] भिनत्तीति भित् । सर्वत्र अनेन क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घयाब्०' (१।४।४५) सिलुक् । 'विरामे वा' (१।३।५१) द० → त० । [रज्जुच्छित् ] रज्जु 'छिदंपी द्वैधीकरणे' (१४७८) छिद् । रज्जु छिनत्तीति । [तमश्छित् ] तमः छिनत्तीति । [भवच्छित् ] भवं छिनत्तीति । [प्रच्छित् ] प्रकर्षेण छिनत्तीति । [छित्] छिनत्तीति छित् । सर्वत्र अनेन क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) विप्लोपः । प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'विरामे वा' (१।३।५१) द० → त० । [शत्रुजित् ] शत्रु 'जिं अभिभवे' (८) जि । शत्रु जयतीति शत्रुजित् । ॥ इदमुदाहरणं बृहवृत्तौ नास्ति । Jain Education International For Private & Personal Use Only For Private & Personal use only. www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy