SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः॥ ऊर्ध्वादिभ्यः कर्तुः ॥ ५।१।१३६ ॥ [ऊर्ध्वादिभ्यः] ऊर्ध्व आदिर्येषां ते = ऊर्ध्वादयः, तेभ्यः = ऊर्ध्वादिभ्यः । पञ्चमी भ्यस् । [कर्तुः] कर्तृ पञ्चमी ङसि । 'ऋतो डुर्' (१।४।३७) दुर्० → उ० । 'डित्यन्त्यस्वरादेः' (२।१।११४) ऋलोपः । ननु कर्तृशब्दात् बहुवचनं प्राप्नोति ऊर्ध्वादिविशेषणत्वात्, सत्यम् - सामान्यमिदमित्येकवचनं यथा पञ्चादौ घुट,. अथवा प्रत्येकमूर्ध्वादीनां विशेषणं, न समुदायस्य । [ऊर्ध्वशयः] ऊर्ध्व 'शीङ् स्वप्ने' (११०५) शी । ऊर्ध्वः शेते । अनेन अप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । __ [उत्तानशयः ] उत्तानः शेते । अनेन अप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । [अवमूर्धशयः] अवमूर्ध:(र्धा) शेते । अनेन अप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । सर्वत्र प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । 'रः पदान्ते विसर्गस्तयोः' (११३५३) विसर्गः । बहुवचनं प्रयोगानुसरणार्थम् ।।छ।। आधारात् ।। ५।१।१३७ ॥ [आधारात्] आधार पञ्चमी ङसि । [खशयः] खे शेते = खशयः । जगतशयः] गर्तायां शेते = गर्ताशयः । [गुहाशयः ] गुहायां शेते = गुहाशयः । [हृच्छयः] हृदि शेते = हृच्छयः । 'शय-वासि-वासेष्वकालात्' (३।२।२५) इति सप्तम्याः लोपे विकल्पेन प्राप्ते बाहुलकान्नित्यं लुप् । [बिलेशयः] बिले शेते = बिलेशयः । [मनसिशयः] मनसि शेते = मनसिशयः । [कुशेशयः] कुशे शेते = कुशेशयः । एतेषु बाहुलकात् सप्तम्या नित्यमलुप् । [गिरिशः ] गिरि मांडणीयइ । गिरिरस्याऽस्ति गिरिशः । 'लोम-पिच्छादेः शेलम्' (७।२।२८) शप्र० । ईश्वर इति संज्ञायाम् । क्रियार्थत्वे तु- [गिरिशयः] गिरौ शेते = गिरिशयः । अनेन अप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए। 'एदैतोऽयाय्' (१।२।२३) अय् ॥छा। 卐 बृहद्वृत्ती - गर्तशयः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy