SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः॥ ८९ [उरङ्गमः] उरसा गच्छति = उरङ्गमः । अनेन खप्र० → अ । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । 'पृषोदरादयः' (३।२।१५५) स्लोपः ।। यदाह- 'उरो विहायसोरुरविहौ च' छा। सुग-दुर्गमाधारे ॥ ५।१।१३२ ॥ [सुगदुर्गम् ] सुगश्च दुर्गश्च = सुगदुर्गम् । [आधारे ] आधार सप्तमी ङि । [सुगः पन्थाः ] सुख अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीमृ (३९५) - 'गम्लुं गतौ' (३९६) गम् । सुखेन गम्यतेऽस्मिन्निति सुगः । अनेन डप्र० → अ। 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते०' (११३५३) विसर्गः, पन्थाः । [दुर्गः पन्थाः] दुःख अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) - 'गम्लं गतौ' (३९६) गम् । दुःखेन गम्यतेऽस्मिन्निति दुर्गः । अनेन डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'रः पदान्ते०' (११३५३) विसर्गः, पन्थाः । [सुगन्ता] सुष्ठ गच्छतीति सुगन्ता । 'णक-तृचौ' (५।१।४८) तृच्प्र० → तृ । प्रथमा सि । 'ऋदुशनस्पुरुदंशोऽनेहसश्च सेहः' (१।४।८४) सि० → डा० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) म० → न० । [दुर्गन्ता] दुःखेन गच्छतीति दुर्गन्ता । 'णक-तृचौ' (५।११४८) तृचप्र० → तृ । प्रथमा सि । 'ऋदुशनस्०' (१।४।८४) सि० → डा० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) म० → न० । [सुगमः] सुखेन गम्यते = सुगमः । 'दुः-स्वीषतः०' (५।३।१३९) खल्प्र० → अ । [दुर्गमः] दुःखेन गम्यते = दुर्गमः । 'दुः-स्वीषत:०' (५।३।१३९) खल्प्र० → अ ॥छ।। निर्गो देशे ॥ ५।१।१३३ ॥ [निर्गः] निर्ग प्रथमा सि । [देशे] देश सप्तमी ङि। [निर्गो देशः] निर-गम् । निर्गम्यतेऽस्मिन् देशे इति निर्गो देशः । अनेन डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । [निर्गमनः ] निर्गम्यते । अनप्र० । प्रथमा सि ॥छ।। शमो नाम्न्यः ॥ ५।१।१३४ ।। [शमः] शम् पञ्चमी ङसि । [नाम्नि] नामन् सप्तमी ङि । ra.12 एशमा मि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy