SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः ॥ [ अत्यन्तगः ] अत्यन्तं गच्छति । [ सर्वगः ] सर्व गच्छति । [ सर्वत्रगः ] सर्वत्र गच्छतीति । [ अनन्तगः ] अनन्तं गच्छति । [ परदारग: ] परदारं (रान्) गच्छति । [ ग्रामगः ] ग्रामं गच्छति । [ गुरुतल्पगः] गुरुतुल्यं ( तल्पं ) गच्छतीति गुरुतल्पगः । [प्रतीपग] प्रतीपं गच्छति । [ पीठगः ] पीठं गच्छति । [तीरग: ] तीरं गच्छतीति तीरगः । सर्वत्र अनेन डप्र० -> अ । डित्यन्त्यस्वरादेः' (२|१|११४) अन्त्यस्वरादिलोपः । अग्रादिभ्यः कर्मभ्यः तदन्तेभ्योऽपि - [ अग्रग: ] अग्रे गच्छतीति अग्रगः । [ सेनाग्रगः ] सेनायं गच्छतीति सेनाग्रगः । [ आदिग: ] आदि गच्छतीति आदिगः । [ पङ्क्त्यादिगः ] पङ्क्त्यादिं गच्छतीति पङ्क्त्यादिगः । [ गृहमध्यगः ] गृहमध्यं गच्छतीति गृहमध्यगः । [ अन्तगः ] अन्तं गच्छतीति अन्तगः । [ शाखान्तगः ] शाखान्तं गच्छतीति शाखान्तगः । [ अध्वग: ] अध्य (ध्वानं) गच्छतीति अध्वगः । [ नगराध्वगः ] नगराध्व (ध्वानं) गच्छतीति नगराध्वगः । [ दूरग] दूरं गच्छतीति दूरगः । [ अदूरग: ] अदूरं गच्छतीति अदूरगः । [ पारग: ] पारं गच्छतीति पारगः । [ वेदपारगः] वेदपारं गच्छतीति वेदपारगः । [ अगारगः ] अगारं गच्छतीति अगारगः । [ व्यगारगः ] स्त्रीणामगारं = स्त्र्यगारम् स्त्र्यगारं गच्छतीति स्त्र्यगारगः । सर्वत्र अनेन उप्र० अ डित्यन्त्यस्वरादेः' (२|१|११४) अन्त्यस्वरादिलोपः । Jain Education International ८७ For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy