________________
अथ तृतीयाध्यायस्य द्वितीयः पादः ॥
द्व्यन्तरनवर्णोपसर्गादप ईप् ।।३।२।१०९ ॥
[द्व्यन्तरनवर्णोपसर्गात्] न अवर्णोऽनवर्ण: । 'अन् स्वरे' (३।२।१२९) अन् । अनवर्णश्चासावुपसर्गश्च = अनवर्णोपसर्गः ।
द्विश्च अन्तश्च अनवर्णोपसर्गश्च
द्व्यन्तरनवर्णोपसर्गम्, तस्मात् ।
=
[अपः ] अप् षष्ठी डस् ।
[द्वीपम्] द्वि । अप् । द्विधा गता आपो यस्मिन् तत् । [अन्तरीपम् ] अन्तर् । अप् । अन्तर्गता आपोऽस्मिन् तत् । [नीपम्] नि । अप् । निवृत्ता आपोऽस्मिन् तत् । [प्रतीपम् ] प्रति । अप् । प्रतिगता आपोऽस्मिन् तत् ।
[ समीपम् ] सम् । अप् । सङ्गता आपोऽस्मिन् तत् ।
[ अन्वीपम् ] अनु । अप् । अनुगता आपोऽस्मिन् तत् ।
[वीपम् ] वि । अप् । विगता आपोऽस्मिन् तत् । अनेन अप्०ई० । 'ऋक् - पूः पथ्यपोऽत्' (७|३ |७६) अत्समासान्तः । सि-अम् ।
[ स्वापः ] शोभना आपः । प्र० जस् । 'अपः ' (१।४।८८ ) दीर्घः ।
[अत्यापः ] पूजिता आपः । प्र० जस् । 'अपः ' (१।४।८८) दीर्घः । स्वती पूजायां नोपसर्गौ ।
[प्रापम् ]
। अप् । (१) प्रगता आपो यत्र तत् ।
[परापम् ] पर ( रा ) । अप् । (२) पर ( रा ) गता आपो यत्र तत् । ऋक् पूः पथ्यपोऽत्' (७।३।७६) अत्समासान्तः । [समापो देवयजनम् ] संश्लिष्टा - आगता आपोऽस्मिन् । 'ऋक् - पूः - पथ्यपोऽत्' (७।३।७६) अत्समासान्तः ॥ छ || अनोर्देशे उप् || ३ |२| ११०॥
Jain Education International
७७
[ अनोः] अनु पञ्चमी इसि ।
[देशे] देश सप्तमी ङि ।
[ अनूपो देश: ] (२) अनुगता आपोऽस्मिन् । 'ऋक्-पूः - पथ्यपोऽत्' (७।३।७६) अत्समासान्तः । अनेन उप्० । [ अन्वीपं वनम् ] अनुगता आपो यत्र वने तत् । 'ऋक्-पूः पथ्यपोऽत्' (७।३।७६) अत्समासान्तः । द्व्यन्तरनवर्णोपसर्गादप ईप्' (३।२।१०९) ईप्० ।
[कूपः ]* कु-पृथिवीयुता आपोऽस्मिन् सः ।
[ सूपः ] + पूजिता आपोऽस्मिन् सः । पृषोदरादयः' ( ३।२।१५५ ) निपात्यते ॥छ।
P. द्वाभ्यां गता, द्विधा गता वा आपो यत्र तत् = द्वीपम् । 'ऋक्-पूः-पथ्यपोऽत्' (७।३।७६) अत्समासान्तः ।
P. ( 9 ) प्रकृष्टा आपो यत्र तत् ।
P. ( २ ) परावृत्ता आपो यत्र तत् ।
P. (३) अनुरूपा आपो यत्र सः ।
P. * श० म० न्या० - कु = ईषत् आपो यत्र सः ।
+ श० म० न्या० - सुपेया आपो यत्र सः सूपः ।
For Private & Personal Use Only
www.jainelibrary.org