SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ७६ 'घञ्युपसर्गस्य बहुलम्' ( ३।२।८६) बाहुलकात् दीर्घः । उदकस्य वीवधः । [ उदगाहः, उदकगाहः ] ( १ ) उदकस्य गाहः । अनेन "उद" आदेशः ॥ छ ॥ नाम्न्युत्तरपदस्य च ।।३।२।१०७॥ (२) उत्तरपदं तस्य । [उत्तरपदस्य ] समासारंभकमन्त्यं पदं == [ औदमेधिः पुत्रः ] ( २) उदकेनोपलक्षितो मेघः । अनेन " उद०" । उदमेघो नाम यस्याऽसौ । 'अत इञ्' ( ६ |१ |३१ ) इञ्प्र० इ । 'वृद्धिः स्वरेष्वादे० ' (७|४|१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । [औदवाहिः पुत्रः ](४) उदकस्य वाहः । अनेन "उद" आदेशः । उदवाहो नाम यस्याऽसौ । 'अत इञ्' (६।१।३१) इञ्प्र० इ । 'वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धिः औ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [उदपानं निपानम् ] 'पां पाने' (२) पा । पीयतेऽनेनेति पानम् । 'करणा-ऽऽधारे' (५।३।१२९) अनट्प्र० अन । उदकस्य पानम् । [ लवणोदः ] (4) लवणमुदकं यस्याऽसौ । [कालोदः ](६) कालमुदकं यस्याऽसौ । [ क्षीरोद एवंनामानः समुद्राः ] क्षीरमिव उदकं यस्य । [ लोहितोदा नाम नदी] लोहितमुदकं यस्यां सा । अनेन "उद" आदेशः । 'आत्' (२।४।१८) आप्प्र ० [ क्षीरोदा नाम नदी ] क्षीरमिव उदकं यस्यां सा । अनेन "उद" आदेशः । 'आत्' (२।४।१८) आप्प्र० [अच्छोदम् ] अच्छमुदकं यत्र तत् । [सितोदम् ] सितं श्वेतमुदकं यत्र तत् । [लोहितोदम् ] लोहितमुदकं यत्र तत् । अनेन "उद" आदेशः । सि अम् ॥छ। ते लुग्वा ||३|२| १०८॥ [ते] तद् (२) । तच्च तच्च = ते । 'त्यदादिः' (३।१।१२० ) एकशेषः । प्रथमा औ । 'आ द्वेरः' (२।१।४१) द्० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'औरीः ' (१।४।५६) ई । 'अवर्णस्येवर्णादिनैदोदरल्' (१।२।६) ए । P. (9) उदकं गाहते । 'कर्मणोऽण्' (५।१।७२ ) अण्प्र० । P. (२) उत्तरं च (तत्) पदं च तत्, तस्य । [देवदत्तः, देवः, दत्तः ] देव | 'डुदांग्क् दाने' (११३८) दा । देवा एनं देयासुः । 'तिक्कृतौ नाम्नि' (५।१।७१) क्तप्र० → त । 'दत्' (४|४|१०) दा० दत् । अनेनाऽनयोर्मध्ये यथाभावेन एकलोपः । [ सत्यभामा, सत्या, भामा] सत्यभामा । अनेन एकलोपः ||छ || P. (३) उदकस्य मेघः । P. ( ४ ). उदकं वहतीति । 'कर्मणोऽण्' (५।१।७२ ) अण्प्र० । P. (५) लवणमिव उदकं यंत्र सः । P. (६) कालमिव उदकं यत्र सः । Jain Education International आ । आ । For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy