________________
अथ तृतीयाध्यायस्य द्वितीयः पादः ।।
७१
इप्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । अनेन पदादेशः ।
[पदगः] पाद । अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) - ‘गम्लुं गतौ' (३९६) गम् । पादाभ्यां गच्छति । 'नाम्नो गमः खड्-डौ च०' (५।१।१३१) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अम्लोपः ।
[पदोपहतः] पाद । 'हनंक हिंसा-गत्योः' (११००) हन्, उपपूर्व० । उपहन्यते स्म । 'क्त-क्तवतू' (५।११७४) क्तप्र० →त । 'यमि-रमि-नमि-गमि-हनि-मनि-वनति-तनादेधुटि क्ङिति' (४।२५५) नलोपः । पादाभ्यामुपहतः । अनेन पदादेशः ।
[दिग्धपादोपहतः] दिग्धश्चासौ पादश्च = दिग्धपादस्तेनोपहतः = दिग्धपादोपहतः ।।छ।।
हिम-हति-काषि-ये पद ॥३।२।९६॥
[हिमहतिकाषिये] हिमं च हतिश्च काषी च यश्च = हिमहतिकाषियम्, तस्मिन् ।
[पद] पद् । प्र० सि । दीर्घड्याब्०' (१।४।४५) सिलोपः ।
[पद्धिमम्] पादयोर्हिमम् । अनेन पद्० । 'ततो हश्चतुर्थः' (१।३।३) ह० → ध० । - [पद्धतिः] 'हनंक हिंसा-गत्योः' (११००) हन् । हननं = हतिः । 卐 स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । 'यमि-रमि-नमि०' (४।२।५५) नलोपः । पादाभ्यां हतिः । अनेन प० । 'ततो हश्चतुर्थः' (१।३।३) ह० → ध० ।
[पत्काषी] पाद । 'कष हिंसायाम' (५०७) कष । पादौ कषतीत्येवंशीलः । 'अजातेः शीले' (५।१।१५४) णिन्प्र० → इन् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । प्रथमैक० सि । 'इन्-हन्-पूषाऽर्यम्णः शिस्योः' (१।४।८७) दीर्घः । 'दीर्घया०' (१।४।४५) सिलोपः । 'नाम्नोः नोऽनह्नः' (२।१।९१) नलोपः । अनेन प० ।
[परमपत्काषी] परमश्चासौ पत्काषी च ।। [पद्याः शर्कराः] पादौ विध्यन्ति । 'विध्यत्यनन्येन' (७।१८) यप्र० । प्र० जस् । [पद्याः पांसवः] पादयोर्भवाः । 'दिगादिदेहांशाद् यः' (६।३।१२४) यप्र० । प्र० जस् । [पद्यं घृतम्] पादाभ्यां हितम् । 'प्राण्यङ्ग-रथ-खल-तिल-यव-वृष-ब्रह्म-माषाद् यः' (७।१।३७) यप्र० । अनेन प० । [पाद्यम पादार्थमुदकम् । 'पाधाये' (७।१।२३) पाद्यनिपातः । सि-अम् ।
[द्विपाद्यम्] द्वाभ्यां पादाभ्यां क्रीतम् । ‘पण-पाद-माषाद् यः' (६।४।१४८) यप्र० । 'अवर्णवर्णस्य' (७।४।६८) अलोपः ।
[त्रिपाद्यम्] त्रिभिः पादैः क्रीतम् । 'पण-पाद-माषाद् यः' (६।४।१४८) यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः ।
[अध्यर्द्धपाद्यम] अधिकमधैं यस्याऽसौ, अध्यर्द्धन पादेन क्रीतम् । 'पण-पाद-माषाद् यः' (६।४।१४८) यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः ।
[पद्गः] पाद । अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) - ‘गम्लुं गतौ' (३९६) गम् । पादाभ्यां गच्छतीति । 'नाम्नो गमः खड्-डौ च०' (५/११३१) डप्र० । मतान्तरे पदादेशः ।
[पदुपहतः] पादाभ्यामुपहतं(तः) । मतान्तरे पदादेशः । P. 'श्वादिभ्यः' (५।३।९२) क्तिप्र० ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org