________________
६६
[मुनीवहम् ] मुनीनां वहम् ।
[कपीवहम् ] कपीनां वहम् ।
[ऋषीवहः ] वहन्त्यनेनेति । ' गोचर - संचर- वह व्रज - व्यज-खला SS पण निगम - बक- भग-कषा-55कष-निकपम्' (५।३।१३१) घप्र० अ । ऋषीणां वहः ।
[ मुनीवहः ] मुनीनां वहः ।
[ कपीवहः ] कपीनां वहः ।
[ पीलुवहम् ] पीलूनां वहम् ।
[दारुवहम्] दारूणां वहम् ।
[पिण्डवहम् ] पिण्डस्य वहम् ।
[ काष्ठवहम् ] काष्ठस्य वहम् ||छ ||
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका ।
शुनः ।।३।२।१९०॥
[शुनः ] वन् षष्ठी डस् । श्वन्- युवन्- मघोनो ङीस्याद्यघुट्स्वरे व उ: ' (२।१।१०६) व० उ० ।
[ श्वादन्तः ] शुनो दन्तः ।
[ श्वादंष्ट्रा ] शुनो दंष्ट्रा ।
[ श्वाकर्णः ] शुनः कर्णः ।
[ श्वाकर्दः ] शुनः कर्द: । 'नाम्नो नोऽननः' (२।१।९१) नलोपः । अनेन दीर्घः ।
[ श्वापुच्छम् श्वपुच्छम् ] शुनः पुच्छम् । बहुलाधिकारात् विकल्पे दीर्घः ।
[श्वापदं व्याघ्रादिः] शुनः पदमिव पदमस्य । श्वापदं देहिनामत्वात् पुंस्त्वे प्राप्ते बाहुलकात् नपुंसकत्वम् ।
[ श्वपदम् ] शुनः पदम् ।
[श्वफल्कः] पल (९८२) - 'फल गतौ' (९८३) फल् । फलन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० → इ । 'ञ्णिति' (४|३ |५० ) उपान्त्यवृद्धिः । श्वानं फालयतीति । 'निष्क-तुरुष्कोदर्काऽलर्क-शुल्क-श्वफल्क-किञ्जल्कोल्कावृक्क -च्छेक-केका यस्काऽऽदयः' (उणा० २६) कप्र० निपात्यते ।
[ श्वमुखः ] शुनो मुखमिव मुखमस्य सः ||छ ।
Jain Education International
एकादश षोडश षोडन् षोढा षड्ढा ।।३।२।११।
[एकादशषोडशषोडषोढाषड्ढा ] एकादशा च षोडशा च षोडन् च षोढा च षड्ढा च । जस् । सूत्रत्वात् लोपः । [एकादश] एक-दशन् । एकोत्तरा दश । एकेनाधिका दश । 'मयूरव्यंसकेत्यादयः' ( ३।१।११६) समासः । एकं च दश च वा । अनेन दीर्घः ।
[षोडश ] षष्-दशन् । षडुत्तरा दश । षट् च दश च वा । अनेन षषोऽन्तस्योत्वम्-दस्य डत्वम् ।
For Private & Personal Use Only
www.jainelibrary.org