________________
अथ तृतीयाध्यायस्य द्वितीयः पादः ।।
[वीकाशः] विकाशते । 'अच्' (५।१।४९) अच्प्र० → अ । अनेन दीर्घः । [अनूकाशः] अनुकांशते । 'अच' (५।१।४९) अचप्र० → अ । अनेन दीर्घः ।।छ।।
दस्ति ॥३।२।८८॥
[दस्ति] दा षष्ठी ङस् । 'लुगाऽऽतोऽनापः' (२।१।१०७) आलोपः । त् सप्तमी ङि ।
नीत्तम नि 'डुदांगक दाने' (११३८) दा ई निदातुमारेभे । सर्वत्र क्तप्र० → त । 'नि-वि-स्वन्ववात्' (४।४।८) दा० →० । 'धुटो धुटि स्वे वा (१३।४८) तलोपः । अनेन दीर्घः, तलोपात पूर्वम् ।।
परीत्तम्] परिदातुमारब्धम् । 'आरम्भे' (५।१।१०) क्तप्र० → त । 'स्वरादुपसर्गाद् दस्ति कित्यधः' (४।४।९) दा० → ० । अनेन दीर्घः । 'धुटो धुटि स्वे वा' (१।३।४८) त्लोपः ।
[परीत्तवान्] परिददाति स्म । 'क्त-क्तवतू' (५।११७४) क्तवतुप्र० → तवत् । 'स्वरादुपसर्गाद् दस्ति कित्यधः' (४।४।९) दा० → त्० । अनेन दीर्घः । 'धुटो धुटि स्वे वा' (१।३।४८) त्लोपः ।
[परीत्रिमम] 'डुदांगक दाने' (११३८) दा, परिपूर्व० । परिदानेन निर्वृत्तम् । 'इवितस्त्रिमा तत्कृतम्' (५।३।८४) त्रिमप्र० → त्रिम । 'स्वरादुपसर्गाद्' (४।४।९) दा० → १० । अनेन दीर्घः । 'धुटो धुटि स्वे वा' (१।३।४८) त् - लोपः ।
[प्रणीत्रिमम् प्रणिदानेन निवृत्तम् । 'वितस्त्रिमा तत्कृतम्' (५।३८४) त्रिमप० → त्रिम । 'स्वरादुपसर्गा' (४।४।९) दा० → त् । 'धुटो धुटि स्वे वा' (१।३।४८) त्लोपः ।
[वितीर्णम्] 'तृ प्लवन-तरणयोः' (२७) तू, विपूर्व० । वितीर्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'ऋतां विडतीर्' (४।४।११६) इर् । 'क्रू-ल्वादेरेषां तो नोऽप्रः' (४।२।६८) त० → न०, पूर्वं क्रियते । ‘पदान्ते' (२।१।६४) दीर्घः । 'रघुवर्णान्नो ण०' (२।३।६३) न० → ण ।
[सुदत्तम] सु 'डुदांगक दाने' (११३८) दा । सुदीयते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० →त । 'दत' (४।४।१०) दा० → दत् ।
[प्रत्तम् प्रदातुमारभते स्म । 'आरम्भे' (५।११०) क्तप्र० → त । 'प्राद् दागस्त आरम्भे ते' (४।४।७) दा० → तु० । 'धुटो धुटि स्वे वा' (१।३।४८) तुलोपः । सि-अम् ।
[अवत्तम् अवदातुमारब्धम् । 'आरम्भे' (५।११०) क्तप्र० → त । 'नि-वि-स्वन्ववात्' (४।४।८) दा० → त्० । 'धुटो धुटि स्वे वा' (१।३।४८) त्लोपः । सि-अम् ।।छ।।
अपील्वादेर्वहे ॥३।२१८९॥ [अपील्वादेः] पीलु(:) आदिर्यस्याऽसौ पील्वादिः, न पील्वादिरपील्वादिस्तस्मात् (?) (तस्य) । [वहे] वह सप्तमी ङि । [ऋषीवहम्] 'वहीं प्रापणे' (९९६) वह । वहतीति । 'अच् (५।१।४९) अच्प० । ऋषीणां वहम् ।
P.
निदातुमारब्धम् ।
Jain Education Intemational
For Private & Personal use only
For Private & Personal Use Only
www.jainelibrary.org