________________
अथ तृतीयाध्यायस्य द्वितीयः पादः ॥
[ अहीवती ] अहयः सन्त्यस्यां सा । अहीनां निवासः । अहीनामदूरभवा । अहिभिर्निर्वृत्ता । मतुप्र० मत् । [कपीवती ] कपयः सन्त्यस्यां सा । कपीनां निवासः । कपीनामदूरभवा । कपिभिर्निर्वृत्ता ।
[ मुनीवती ] मुनयः सन्त्यस्यां सा । मुनीनां निवासः । मुनीनामदूरभवा । मुनिभिर्निर्वृत्ता । मतुप्र० [मणीवती] मणयः सन्त्यस्यां सा । मणीनां निवासः । मणीनामदूरभवा । मणिभिर्निर्वृत्ता । मतुप्र० 'अधातूदृदितः ' (२।४।२) ङी । 'नाम्नि ' (२।१।९५) म०व० । अनेन दीर्घः ।
[ऋषीवती] ऋषयः सन्त्यस्यां सा । ऋषीणां निवासः । ऋषीणामदूरभवा । ऋषिभिर्निर्वृत्ता । [ मृगावती ] मृगाः सन्त्यस्यां सा । मृगाणां निवासः । मृगाणामदूरभवा । मृगैर्निर्वृत्ता ।
[ पद्मावती ] पद्मानि सन्त्यस्यां सा । पद्मानां निवासः । पद्मानामदूरभवा । पद्मैर्निर्वृत्ता ।
[वार्दावान् नाम गिरिः] वार् 'डुदांग्क् दाने' (११३८ ) दा । वारं ददातीति । 'आतो डोऽह्वा-वा-मः' ( ५1१/७६ ) डप्र० अ । 'डित्यन्त्यस्वरादेः' (२ ।१ ।११४) आलोपः । वार्दाः सन्त्यत्र । ' मध्वादेः' (६।२।७३) मतुप्र० मत् । प्र० सि । अनेन दीर्घः । 'ऋदुदितः ' (१।४।७०) नोऽन्तः । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घड्याब्० ' (१।४।४५) सिलोपः । 'पदस्य' (२।१।८९) तलोपः ।
५७
[वेटावान् नाम गिरिः ] 'विट शब्दे' (१९२) विट् । वेटन्ति पक्षिभिरिति । 'लिहादिभ्यः' (५।१।५० ) अच्प्र० । वेटाः=वृक्षाः सन्त्यत्र । ' तदस्याऽस्त्यस्मिन्निति मतुः ' (७।२।१) मतुप्र० मत् । अनेन दीर्घः ।
मध्वादिगणे- पार्दा ।
मत् ।
Jain Education Intemational
मत् ।
[ वातावती ] वाताः सन्त्यस्यां सा । वातानां निवासः । वातानामदूरभवा । वातैर्निर्वृत्ता ।
[भोगावती ] भोगाः सन्त्यस्यां सा । भोगानां निवासः । भोगानामदूरभवा । भोगैर्निर्वृत्ता । 'नद्यां मतुः ' (६।२।७२) मतुप्र० → मत् । ‘अधातूदृदितः ' (२।४।२ ) ङी । 'नाम्नि ' (२।१।९५) वत्वम् । अनेन सर्वत्र दीर्घः ।
[ व्रीहिमती] व्रीहयः सन्त्यस्यां सा ।
[ इक्षुमती ] इक्षवः सन्त्यस्यां सा ।
[द्रुमवती ] द्रुम । द्रुमाः सन्त्यस्यां सा ।
[मधुमती] मधवः = वृक्षाः सन्त्यस्यां सा । [ अजिरवती] अजिरं = प्राङ्गणमस्त्यस्यां सा । [ खदिरवती ] खदिराः सन्त्यस्यां सा । [खपुरवती ] खपुराः सन्त्यस्यां सा । [ स्थविरवती ] स्थविरा: सन्त्यस्यां सा । [पुलिनवती ] पुलिनमस्त्यस्यां सा । [मलयवती ] मलया अस्त्यस्यां सा ।
For Private & Personal Use Only
www.jainelibrary.org