________________
श्री सिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका ।
[कुरुमता, कुरूमता ] कुरु । कुरोरपत्यम् । 'दु-नादि-कुर्वित्-कोशलाऽजादाञ्ज्य:' ( ६।१।११८ ) ञ्यप्र० । 'कुरोर्वा ' (६।१।१२२ ) ञ्यलुप् ।
[भीरुहता, भीरूहता ] भीरू : चासौ हता च ॥ छ।
महतः कर- घास - विशिष्टे डा: ।।३।२।६८ ।। [करघासविशिष्टे] करश्च घासश्च विशिष्टश्च करघासविशिष्टम्, तस्मिन् ।
[ महाकारः, महत्कारः ] कर। कर एव = कारः । 'प्रज्ञादिभ्योऽण्' (७।२।१६५) अण्प्र० अ । 'वृद्धिः स्वरेष्वादे० '
( ७ | ४|१) वृद्धिः । महतः कारः ।
५२
[ महाघासः, महद्घासः ] महतो घासः ।
[महाविशिष्टः, महद्विशिष्टः ] महतो विशिष्टः । अनेन डा । ' डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः ।
[राजकरः] राज्ञः करः । । छ । ।
=
स्त्रियाम्
||३|२|६९ ॥
[ महाकरः ] महत् । 'अधातूदृदितः ' (२।४।२) डी । महत्याः करः ।
[ महाघासः ] महत्या घासः ।
[ महाविशिष्टः ] महत्या विशिष्टः । अनेन डा आ । 'डित्यन्त्यस्वरादेः (२।१।११४) अन्त्यस्वरादिलोपः । । छ ||
जातीयैकार्थेऽच्चेः ||३।२।७० ।।
जातीयैकार्थम्, तस्मिन् ।
Jain Education Intemational
[जातीयैकार्थे] जातीयश्च
[ अच्चे:] न विरच्विस्तस्य ।
[ महाजातीयः ] महान् प्रकारोऽस्य सः । 'प्रकारे जातीयर्' (७।२।७५) जातीयप्र० जातीय । अनेन डाप्र० → आ । 'डित्यन्त्यस्वरादेः ' (२।१।११४) अन्त्यस्वरादिलोपः ।
एकार्थश्च
[ महाजातीया ] महान् प्रकारोऽस्याः सा । 'प्रकारे जातीयर्' (७।२।७५) जातीयप्र० → आ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । 'आत्' (२।४।१८) आपप्र०
P. एकार्थं च ।
[ महावीर : ] महांश्चासौ वीरश्च ।
[महामुनिः ] महांश्चासौ मुनिश्च ।
[ महायशाः ] महत् यशोऽस्य सः । 'अभ्वादेरत्वसः सौ' (१।४।९० ) दीर्घः ।
[महादेवी] महती चासौ देवी च ।
[ महाराज्ञी ] महती चासौ राज्ञी च ।
[ महाकीर्तिः ] महती कीर्त्तिरस्य सः ।
For Private & Personal Use Only
जातीय । अनेन डाप्र० आ ।
www.jainelibrary.org