________________
अथ तृतीयाध्यायस्य द्वितीयः पादः ।।
[हीतमा] 'ह्रींक लज्जायाम्' (११३३) ही । हीयत इति । 'भ्यादिभ्यो वा' (५।३।११५) क्विप्र० । 'अप्रयोगीत' (१।१।३७) क्विप्लोपः । प्रकृष्टा हीः । 'प्रकृष्टे तमप्' (७।३।५) तमप्प० → तम । 'आत्' (२।४।१८) आप्प० →
आ ।
धीरूपा] प्रशस्ता धीः । 'त्यादेश्च प्रशस्ते रूपप्' (७।३।१०) रूपप्प० → रूप । 'आत्' (२।४।१८) आप्प्र० आ ।
→
[आमलकितरा] द्वयोर्मध्ये प्रकृष्टा आमलकी । 'द्वयोर्विभज्ये च तरप्' (७।३।६) तरप्प्र० → तर । 'आत्' (२।४।१८) आप्प० → आ । मतान्तरे ह्रस्वः ।
[बदरितमा] प्रकृष्टा बदरी । 'प्रकृष्टे तमप्' (७।३।५) तमप्प्र० → तम । ‘आत्' (२।४।१८) आप्प० → आ । मतान्तरे ह्रस्वः ।
[कुवलिरूपा] प्रशस्ता कुवली । 'त्यादेश्च प्रशस्ते रूपप्' (७।३।१०) रूपप्प० → रूप । 'आत्' (२।४।१८) आप्प० → आ | मतान्तरे ह्रस्वः ।
[लक्ष्मिकल्पा] ईषदपरिसमाप्ता लक्ष्मीः । ‘अतमबादेरीषदसमाप्ते०' (७।३।११) कल्पप्प० → कल्प । 'आत्' (२।४।१८) आपूप्र० → आ । मतान्तरे हूस्वः ।
तन्त्रितरा] द्वयोर्मध्ये प्रकृष्टा तन्त्रीः । 'द्वयोर्विभज्ये च तरप्' (७।३।६) तरप्प० → तर । 'आत्' (२।४।१८) आप्प्र० → आ । मतान्तरे हूस्वः ।।छ।।
ऊङः ||३२|७||
[ऊङः] ऊङ् षष्ठी इस् ।
[बहाबन्धुतरा, बहाबन्धूतरा] ब्रह्मन् । बन्धु । ब्रह्मा बन्धुरस्याः सा । 'उतोऽप्राणिनश्चाऽयु-रज्ज्वादिभ्य ऊ (२।४।७३) ऊप० →ऊ। 'समानानां०' (१।२।१) दीर्घः । द्वयोर्मध्ये प्रकृष्टा ब्रह्मबन्धूः । 'द्वयोर्विभज्ये च तरप' (७।३।६) तरप्प० → तर । ‘आत्' (२।४।१८) आप्प० → आ ।
[वामोरुतमा, वामोरूतमा वामे ऊरू यस्याः सा । 'उपमान-सहित-संहित-सह-शफ-वाम-लक्ष्मणाधूरोः' (२।४।७५) ऊप्र० → ऊ। 'समानानां०' (१।२।१) दीर्घः । प्रकृष्टा वामोरू: । 'प्रकृष्टे तमप्' (७।३।५) तमप्प० → तम । 'आत्' (२।४।१८) आप्प० → आ ।
[मद्रबाहुरूपा, मद्रबाहूरूपा] मद्रे प्रधाने बाहू यस्याः सा । ‘बाह्वन्त-कदु-कमण्डलो म्नि' (२।४।७४) ऊड्स० → ऊ। प्रशस्ता मद्रबाहूः । 'त्यादेश्च प्रशस्ते रूपप्' (७३।१०) रूपप्प्र० → रूप ।
[कमण्डलुकल्पा, कमण्डलूकल्पा] कमण्डलु । 'बाह्वन्त-कगु-कमण्डलोर्नाम्नि' (२।४।७४) ऊड्प्र० → ऊ। ईषदपरिसमाप्ता कमण्डलूः । 'अतमबादेरीषदसमाप्ते०' (७।३।११) कल्पप्प० → कल्प । 'आत्' (२।४।१८) आप्प्र० → आ ।
[कद्रुबुवा, कबुवा] कदु । 'बाहन्त-कदु-कमण्डलो म्नि' (२।४।७४) ऊप्र० → ऊ। कद्रूः चासौ बुवा च ।
[पगुचेली, पङ्कचेली] पङ्गु । नारी-सखी-पशू-श्वश्रू (२१४७६) पगू निपात्यते । पङ्गू(:) चासौ चेली च । [श्वश्रुगोत्रा, श्वश्रूगोत्रा] श्वश्रु । नारी-सखी-पशू-श्वश्रू (२।४७६) श्वश्रू निपात्यते । श्वश्रूः चासौ गोत्रा च ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org