________________
अथ तृतीयाध्यायस्य द्वितीयः पादः ॥
[अन्यदा] अन्य । ‘आत्’ (२।४।१८) आप्प्र० आ । सप्तमी ङि इ । 'आपो डितां यै- यास् ० ' (१-१४. १७) याम् । ‘सर्वादेर्डस्पूर्वाः’ (१।४।१८) डस्याम् अस्याम् । 'डित्यन्त्यस्वरादेः' (२।१।११४) आलोपः । अन्यस्यां वेलायाम् । ‘किम्-यत्-तत्-सर्वैका०' (७।२।९५) दाप्र० । 'ऐकार्थ्ये ( ३।२।८) डिलोपः ।
[तर्हि ] तस्यामनद्यतनायां वेलायाम् । 'अनद्यतने र्हिः' (७।२।१०१ ) र्हिप्र० । 'ऐका' ( ३।२।८) ङिलोपः । [र्हि ] यस्यामनद्यतनायां वेलायाम् । 'अनद्यतने हि:' ( ७।२।१०१ ) र्हिप्र० । 'ऐकार्थ्य' ( ३।२।८) डिलोपः । [कर्हि] कस्यामनद्यतनायां वेलायाम् । 'अनद्यतने र्हिः' (७।२।१०१) हिप्र० । 'ऐकार्थ्य' ( ३।२।८) डिलोपः । अनेन पुंवति ततस्तथैव ।
[सर्वकाम्यति] सर्वा । सर्वामिच्छति । 'अमाव्ययात् क्यन् च' ( ३।४।२३) काम्यप्र० । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शब्' (३।४।७१ ) शव् ।
[भवत्काम्यति] भवती । भवतीमिच्छति । 'अमाव्ययात् क्यन् च' ( ३।४।२३) काम्यप्र० । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् ।
[ एककाम्यति] एका । एकामिच्छति । 'अमाव्ययात् क्यन् च' ( ३।४।२३) काम्यप्र० । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् ।
[सर्वप्रियः] सर्वा प्रियाऽस्य सः । अनेन पुंवत् । 'गोश्चान्ते० ' (२।४।९६) ह्रस्वः ।
[ सर्वमनोज्ञः ] सर्वा मनोज्ञाऽस्य सः । अनेन पुंवत् । 'गोश्चान्ते० ' (२।४।९६) ह्रस्वः ।
[सर्वकभार्यः] कुत्सिता सर्वा । 'कुत्सिता - ऽल्पा - ऽज्ञाते' (७।३।३३) कप्र० । 'आत्' (२।४।१८) आप्प्र० आ । ‘अस्याऽयत्०’ (२।४।१११ ) इ । सर्विका भार्या यस्य सः । अनेन पुंवत् । 'गोश्चान्ते० ' (२।४।९६ ) ह्रस्वः ।
[विश्वकभार्यः ] कुत्सिता विश्वा । ' कुत्सिता - ऽल्पा - ऽज्ञाते' (७।३।३३) कप्र० । 'आत्' (२।४।१८) आप्प्र० आ । ‘अस्याऽयत्०’ (२।४।१११ ) इ । विश्विका भार्या यस्य सः । अनेन पुंवत् । ' गोश्चान्ते० ' (२।४।९६) ह्रस्वः ।
[ कन्यापुरम् ] कन्यायाः पुरम् ।
[कुमारीनिवासः ] कुमार्या निवासः ।
४५
[उत्तरपूर्वस्यै] उत्तरा च पूर्वा च । अनेन पुंवत् । तस्यै, 'आपो डितां० ' (१।४।१७) यै । 'सर्वादेर्डस्पूर्वाः' (१।४।१८) पूर्वा० यै । 'डित्यन्त्य० ' (२।१।११४) आलोपः ।
Jain Education Intemational
[दक्षिणोत्तरपूर्वाणाम्] दक्षिणा च उत्तरा च पूर्वा च = दक्षिणोत्तरपूर्वाः तेषाम् । अनेन पुंवत् । 'न सर्वादिः ' (१।४।१२ ) द्वन्द्वसमासे सर्वादित्वाऽभावः ॥ छ ||
[ मृगक्षीरादिषु ] मृगक्षीर आदियेषां ते
मृगक्षीरादिषु वा ।। ३ । २।६२।।
मृगक्षीरादयस्तेषु ।
=
[मृगक्षीरम्, मृगीक्षीरम् ] मृग्याः क्षीरम्
।
[ मृगपदम्, मृगीपदम् ] मृग्याः पदम् ।
For Private & Personal Use Only
www.jainelibrary.org