________________
४४
सर्वादयोऽस्यादौ || ३ |२|६१ ||
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
[सर्वादयः ] सर्व आदिर्येषां ते ।
[अस्यादौ ] सि(:) आदिर्यस्याऽसौ स्यादिः, न स्यादिरस्यादिस्तस्मिन् ।
[सर्वस्त्रियः] सर्व । 'आत्' (२।४।१८) आप्प्र० आ, स्त्री । सर्वासां स्त्रियः ।
[भवत्पुत्रः ] भवत्याः पुत्रः ।
[एकक्षीरम्] एक । ‘आत्' (२।४।१८) आप्प्र० → आ । एकस्याः क्षीरम् ।
[ एकरूप्यम् ] एकस्या आगतम् । 'नृ-हेतुभ्यो रूप्य मयटी वा' (६।३।१५६) रूप्यप्र० । अनेन पुंवत् । [एकमयम्] एकस्या आगतम् । 'नृ-हेतुभ्यो रूप्य - मयटी वा' (६।३।१५६) मयट्प्र० मय । अनेन पुंवत् । अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'आत्' ए० । 'एदैतोऽयाय्' (१।२।२३) अय् । तया प्रकृत्या । । 'आ द्वेरः' (२।१।४१) ६० अ० । 'लुगस्यादेत्यपदे'
[तथा] तद् । तृतीया टा । 'आ द्वेरः' (२।१।४१) द० (२।४।१८) आप्प्र ० आ । 'टौस्येत्' (१।४।१९) आ० 'प्रकारे था' (७।२।१०२) थाप्र० । 'ऐकार्थ्ये' ( ३।२।८) टालोपः (२।१।११३) अलोपः ।
[यथा] यद् । तृतीया टा । 'आ द्वेरः ' (२।१।४१) द० अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'आत्' (२।४।१८) आप्प्र ० आ । 'टौस्येत्' (१।४।१९) आ० ए० । 'एदैतोऽयाय्' (१।२।२३) अय् । यया प्रकृत्या । 'प्रकारे था' (७।२।१०२) थाप्र० । 'ऐकार्थ्ये' ( ३।२।८) टालोपः । 'आ द्वेरः' (२।१।४१) द० अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[ तदा] तद् । सप्तमी ङि इ । 'आ द्वेरः ' (२।१।४१) ५० अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । ‘आत्’ (२।४।१८) आप्प्र० आ । 'आपोडितां यै-यास्-यास्-याम्' (१।४।१७) डि० याम् । ‘सर्वादेर्डस्पूर्वाः’ (१।४।१८) डस्याम् → अस्याम् । 'डित्यन्त्यस्वरादेः' (२।१।११४) आलोपः । तस्यां वेलायाम् । 'किम्-यत्-तत्-सर्वेका-ऽन्यात् काले दा' (७।२।९५) दाप्र० । 'ऐकार्थ्य' ( ३।२।८) डिलोपः ।
[यदा] यद् । सप्तमी ङि इ । 'आ द्वेरः' (२1१।४१) द० अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'आत्' (२।४।१८) आप्प्र ० आ । 'आपो डितां यै-यास्-यास्याम्' (१।४।१७) ङि० याम् । 'सर्वादेर्डस्पूर्वाः ' (१।४।१८) डस्याम् → अस्याम् । 'डित्यन्त्यस्वरादेः' (२।१।११४) आलोपः । यस्यां वेलायाम् । 'किम्-यत्-तत्०' (७।२।९५ ) दाप्र० । 'ऐकार्थ्य' (३ ।२।८) ङिलोपः ।
Jain Education International
[कदा] किम् । सप्तमी ङि → इ । 'किमः कस्तसादौ च ' (२।१।४०) किम्० क० । 'आत्' (२|४|१८) आप्प्र० → आ । ‘आपो डितां यै० ' (१।४।१७ ) याम् । 'सर्वादिर्डस्पूर्वाः ' (१।४।१८ ) डस्याम् → अस्याम् । ‘डित्यन्त्यस्वरादेः’ (२।१।११४) आलोपः । कस्यां वेलायाम् । 'किम्-यत्-तत्०' (७।२।९५) दाप्र० । 'ऐकार्थ्ये' (३१२१८) डिलोपः ।
[सर्वदा] सर्व ! 'आत्' (२।४।१८) आप्प्र० आ । सप्तमी ङि इ । ' आपो डितां ये० ' (१।४।१७) याम् । ‘सर्वादेर्डस्पूर्वाः’ (१।४।१८) डस्याम् अस्याम् । डित्यन्त्यस्वरादेः' (२।१।११४) आलोपः । सर्वस्यां वेलायाम् । ‘किम्यत्-तत्०' (७।२।९५) दाप्र० । ऐकार्थ्ये ( ३।२।८) डिलोपः ।
For Private & Personal Use Only
www.jainelibrary.org